SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्र०सा० माष्टी० लन्डन्न् ॥४८॥ |अ०३ त्रिभुवनसधर्मिकामध्येषणाय समंतात्पुष्पाक्षतं विकिरेत् । दृग्शुद्धयादिसमिद्धशक्तिपरमब्रह्मप्रकाशोद्धुरं शब्दब्रह्मशरीरमीरितविपद्यन्मूलमंत्रादिभिः। इंद्रायैरभिराध्यते तदभितो दीमाग्नि सः क्ष्मासने न्यस्यार्चामि सुभुक्तिदमहब्रह्माईमित्यक्षरम् ॥ ३॥ शब्दब्रह्मावर्जनाय कर्णिकामध्ये पुष्पांजलिं विसृजेत् । चिद्रूपं विश्वरूपव्यतिकरितमनायतमानंदसांद्र यत्माक् तैस्तैर्विवतैय॑तदतिपतदुःखसौख्याभिमानैः। कर्मोद्रेकात्तदात्मप्रतिघमलाभदोद्भिननिःसीमतेजः प्रत्यासीदत्परौजः स्फुरदिह परमब्रह्म यक्षेईमाह्वम् ॥ ४ ॥ परमब्रह्मयज्ञप्रतिज्ञानाय कर्णिकांतः कुसुमांजलिमावपेत् । इति प्रस्तावना ।। |"दृग्शुध्या" इत्यादि कहकर शब्द ब्रह्मके नामसे कर्णिकाके बीचमें पुष्पांजलि क्षेपण करे॥३॥ “चिद्रूपं" इत्यादि पढकर परब्रह्म अर्हतकी पूजाके अभिप्रायसे कर्णिकाकेमध्यमें पुष्पोंको क्षेपण करे ॥४॥" स्वामिन् ” इत्यादि"ओं ह्रीं"इत्यादि बोलकर आह्वानन स्थापन सनिधीकरण 000000
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy