SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ उन्ल न्टन् हेमाभ हेभामविलेपनस्रग्विमानभूषांशुकयक्षराज । हस्तार्पिता रत्नसुवर्णचूणैर्वेदी लिखागत्य जिनेन्द्रयज्ञे ॥ १४७ ॥ ओं ह्रीं हेमप्रभाय धनदाय ठ ठ स्वाहा । पीतचूर्णस्थापनम् । हरित्प्रभामर्त हरित्मभस्रग्वासोविमानाभरणांगराग । करात्तगारुत्मतरत्नचूर्णैवेदी लिखागत्य जिनेंद्रयज्ञे ॥ १४८ ॥ ओं ह्रीं हरित्प्रभाय शत्रुमथनाय स्वाहा । हरितचूर्णस्थापनम् । रक्तप्रभामर्त्य जपाभभूषास्रग्वर्णकालंकरणाभ्रमाय । ___ कराब्जराज कुरुविंदचूर्णैवेदी लिखागत्य जिनेंद्रयज्ञे ॥ १४९ ॥ ओं ह्रीं रक्तप्रभाय सर्ववशंकराय वषटू वौषट् स्वाहा । अरुणचूर्णस्थापनं । भुंगाभळंदारककृष्णवस्त्रविलेपनाकल्पविमानदामन् । पाणिप्रणीतासितरत्नचूर्णैर्वेदी लिखागत्य जिनेंद्रयज्ञे ॥ १५०॥ ____ओं ह्रीं कृष्णप्रभाय मम शत्रुविनाशनाय फट् २ घे घे स्वाहा । कृष्णचूर्णस्थापनम् । “ओं ह्रीं" इत्यादि बोलकर कुबेरके वास्ते पीले चूर्णको चढावे ॥१४७ ॥ “हरिप्रभा " “ओं ह्रीं" इत्यादिसे हरिप्रभदेवको हराचूर्ण चढावे ॥ १४८॥ “ रक्तप्रभा " “ओं ह्रीं" बोलकर रक्तप्रभदेवको लाल चूर्णका स्थापन करे ॥ १४९ ॥ “भंगाभ" ‘ओं ह्रीं” इत्यादि | जा कहकर कृष्णप्रभदेवको शत्रुनाशनकेलिये काले चूर्णका स्थापन करे ॥ १५० ॥ “शची" कन्कन्छन्
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy