SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४ उपकारकरं (१२३) द्रव्यमुपकरणं कथितं बुधैः । नेत्ररक्षाकरं यच्च पुटपलकादिनिबोधत ॥ (१२४) लब्धिरक्षोपयोगश्च भावेन्द्रियमुदीरितम्। यया शक्त्या हि लभ्येत रूपादिविषयाः सखे ॥ (१२५) भावेन्द्रियः स विज्ञेयः रूपादीनां प्रकाशकः । लब्धौ सत्येव गृह्यन्ते शब्दादि विषया: समे ॥ (१२६) उपयोगः स विज्ञेयः बहुधा कार्यार्थमुपयुज्येत वृथा नो बालचेष्टितम् ॥ चित्तयोगतः । * सम्प्रति मनसो लक्षणं प्रस्तयूते तावत् * (१२७) अनिन्द्रियं मनः प्रोक्तं द्रव्य भावप्रभेदतः । इन्द्रियैश्च समायुक्तं द्रव्यमात्रप्रकाशकम् ॥ (१२८) आत्मना सह संयोगात् ज्ञानादिकविबोधकम् । भावेन्द्रियं तदा ज्ञेयं भावश्चात्मगुणो मतः ॥ 888888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : २२
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy