SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 8888888888888888 (११७) षड्विधं च रसं यद्धि विजानाति निरन्तरम्। रसनेन्द्रियमित्याहुः सततं रसतीह 'यत्॥ जिघ्रति भूमिगं गन्धं सौरभाऽसौरभं हि यत्। घाणेन्द्रियं विजानीहि घोणाग्रापरिवर्तनम्॥ 8888888888888888888888888888888888888888888 व्योममात्रस्थितं शब्दं गृहणाति गगनं न तु। श्रवणेन्द्रियं च विज्ञेयं कर्णशष्कुलिसन्निभाम्॥ (१२०) विषयैः सह पञ्चापि, पञ्चज्ञानेन्द्रियाणि च। गणितानि यथायोग्यं भेदोऽप्यन्यो निरूप्यते॥ (१२१) निर्वृत्तिरूपकरणं च द्रव्येन्द्रियमुदीरितम्। इन्द्रियाणां हि रचना, पुद्गलैरेव जायते॥ (१२२) आकृतिश्चक्षुरादीनाम् सर्वैरेव विलोक्यते। @ निवृत्तिरिन्द्रियं ज्ञेयमुपकरणमिहोच्यते॥ Sas888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : २१ ISR9888888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy