SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888888 (३२) परिवर्तन-शीलोऽयं विश्वग्रामो निरन्तरम् । नरो दिवं समासाद्य, भूयो भूमिं समाश्रयेत् ॥ ३६४४४९ ४४ (३३) जातस्य नित्यता नास्ति, स्तोक कालनिवासिनः । मरणं शरणं नित्यं, जातस्योत्पतितस्य च ॥ (३४) रामो दाशरथि जतो, नलो बालिश्च रावणः । भूपाला बहवो जाताः, जित्वाऽरीन बुभुजुर्महीम् ॥ (३५) किन्तु चैकतमः कोऽपि दृश्यते श्रूयते जनैः । विनाशेन समं दृष्टं जगदेतच्चराचरम् ॥ 388888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १३१
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy