SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ONK FE 88888888888888888 (२८) जानन्नहं सदा लोके, आत्मनो देहभिन्नताम्। उद्देश्यं निर्मलं मोक्षं चिन्तयामि मुहुर्महः॥ (२९) उत्पद्यते जगत् सर्वम्, वर्धते कर्म- साधनैः। उदेति सविता प्रात यन्ति चास्तं दिनात्यये॥ 88888888888888888888888 ११ तिस्रो दशा हि सूर्यस्य, दृश्यन्ते चेद्धि नैकके । अपरस्य कथा केह, सर्वं नाशेन मिश्रितम्॥ (३१) त्रिपद्या उपदेष्टारो वस्तूनि जगदुर्जिनाः। उत्पद्यन्ते विनश्यन्ति, तिष्ठन्ति कर्म योगतः॥ BS88888888888888888888888888888RS. श्रीजैनसिद्धान्तकौमुदी : १३० MARATHAMALANCINGER RAIIARATHI
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy