SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४४४४४४४४४४४४४ (६८६) तथापि देवगुरूणाञ्च कृपया शास्त्रलेखने। संसक्ता शेमुषी जाता, शक्ता सिद्धान्त वर्णने ॥ (६८७) यदिकश्चिद् गुणो भाति, स गुरूणां कृपा - लवः । दोषश्चात्र भवेत्तर्हि, प्रमादो मे प्रकल्यताम् ॥ (६८८) प्रशस्तिः श्रीवीरस्य जिनेन्द्रस्य शासनाधिपतेः प्रभोः । लोके विजयते रम्यं, पट्टं धर्मधुरन्धरम् ॥ (६८९) तत्र स्वामी सुधर्माख्यो गणीन्द्रः निर्ग्रन्धनामकं गच्छमतनोद् भुवि निर्मलम् ॥ श्रुतकेवली । (६९०) कोटिशः सूरिमन्त्रस्य, जपात् सुस्थितसूरिभिः । कोटिंगच्छमतिस्वच्छं, स्थापितं तन्महीतले ॥ (६९१) चन्द्रं चन्द्रोज्जवलं भूयः सद्यशो रश्मिशोभितः । अनुचकार गच्छश्री चन्द्रसूरीश्वरो महान् ॥ 9888888888 ३४४४४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : ११६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy