SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888888888888 ശങ്ങളുള്ള (५९७) गतिश्च विमला भव्या विवेकः कार्यसाधकः। सती च भावना श्रेष्ठा यया सम्बध्यते शिवम्॥ (५९८) अतो विविच्य भोक्तव्योऽप्याहारश्च विवेकिभिः। मिथ्याहारैर्विदुष्यन्ति धातवो दुःखदायकाः॥ (५९९) _ . नरकावनिगानां तु जीवानां वासभूमयः। नाम्ना रत्नप्रभाद्यास्तु कर्मणाऽधोलया मताः॥ (६००) तासु पापरता जीवाः परपीडापरायणा। भुजते च महाकष्टं भृत्वा तत्र गता नराः॥ (६०१) वर्णयन्ति महात्मानो ज्ञानिनस्तत्त्ववेदिनः। तासां स्वरूपं तत् पीडाश्रुत्वा केनैव विभ्यति॥ (६०२) अजानां घातक रश्चेहापि यवना घनाः। निर्दया यमराजस्य किंकरा पापरूपिणः॥ B88888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १०१ 88888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy