SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888 888888888888888 (५९१) विचिकित्सा नैव कर्तव्या लब्ध्या किं किं न जायते। लब्धिसिन्धुर्गोतमो हि प्रौच्यैरष्टापदं महत्॥ (५९२) | अनारूढमपि चान्यै समारुहय्य क्षणेन तु। व्यावर्तमानो भव्यैः स क्षैरय्या प्रतिलाभितः॥ (५९३) तुम्ब्या केवलया साधून तयाऽनेकानपाययत्। प्रापयत् केवलयालोके के न जानन्ति विद्वराः॥ (५९४) तैजसं कार्मणं कायमाजन्म सर्वप्राणिनाम्। तैजसात् यच्च वा भुक्तं पीतं यज्जलादिकम्॥ 88888888888888888888888888888888888888888888 8 तद् विपच्यानलनैव कायेन सप्तधातुकम्। विधाय भौतिके काये वितीयति यथोचितम्॥ सात्विकं च यद् भुक्तमाहारं देहधारकम्। & तेनैवान्नेव जायन्ते त्वगसृङमांसकीकशसम्॥ SREBBREREBBREBREREBBEBEREBRA श्रीजैनसिद्धान्तकौमुदी : १००
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy