SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Translation: **418** **1197** *Mulaacharagati*, *indriyani*, *kaayo*, *yogo*, *vedah*, *kashayo*, *gyaanam*, *cha*, *samyamo*, *darshanam*, *leshya*, *bhavya*, *samyaktva*, *sanjnee*, *aaharah*. **Meaning:** *Mulaacharagati*, *indriyani*, *kaayo*, *yogo*, *vedah*, *kashayo*, *gyaanam*, *samyamo*, *darshanam*, *leshya*, *bhavya*, *samyaktva*, *sanjnee*, *aaharah* - these are the fourteen *margana* places. **1198** *Jeevaanam* *khalu* *thaanaani* *jaanigunasannidaani* *thaanaani*. *Ede* *maggana* *thaanesuveva* *parimaggadavaani*. **Meaning:** The places of the *jeevas* are those which are known as *gunas*. These places should be considered in the *margana* places. **1199** *Tiriyagadee* *chodas* *havanti* *sesasu* *jaan* *do* *do* *du*. *Maggana* *thaanasse* *endam* *neyani* *samaasthaanaani*. **Meaning:** In the *tiryag* *gati*, there are fourteen places of *jeeva* aggregation. In the other *gatis*, there are two places each, known as *sanjnee* and *aparsanjnee*. These places should be known in the *margana* places. **1200** *Suranarayasu* *chattari* *hoti* *tiriyesu* *jaan* *pancheva*. *Manushagadayevi* *taha* *chodas* *gunanaamadheyani*. **Meaning:** In the *sura* and *naraka* *gatis*, there are four places. In the *tiryag* *gati*, there are five places. In the *manushya* *gati*, there are also fourteen places known by their *guna* names.
Page Text
________________ ४१८ मूलाचारगतिरिंद्रियांणि च कायो योगो वेदः कषायो ज्ञानं च । संयमो दर्शनं लेश्या भव्यः सम्यक्त्वं संज्ञी आहारः ॥११९७॥ अर्थ-गति इंद्रिय काय योग वेद कषाय ज्ञान संयम दर्शन लेश्या भव्य सम्यक्त्व संज्ञी आहारमार्गणा-ये चौदह मार्गणास्थान हैं ॥ ११९७ ॥ जीवाणं खलु ठाणाणि जाणिगुणसण्णिदाणि ठाणाणि। एदे मग्गणठाणेसुवेव परिमग्गदवाणि ॥ ११९८॥ जीवानां खलु स्थानानि यानि गुणसंज्ञितानि स्थानानि । एते मार्गणास्थानेषु एव परिमार्गयितव्यानि ॥ ११९८ ॥ अर्थ-जो जीवोंके स्थान हैं और जो गुणसंज्ञक स्थान हैं वे दोनों इन मार्गणा स्थानों में ही यथा संभव देखने चाहिये । तिरियगदीए चोदस हवंति सेसासु जाण दो दो दु। मग्गणठाणस्सेदं णेयाणि समासठाणाणि ॥ ११९९ ॥ तिर्यग्गतौ चतुर्दश भवंति शेषासु जानीहि द्वौ द्वौ तु ।। मार्गणास्थानेषु एतानि ज्ञेयानि समासस्थानानि ॥११९९॥ अर्थ-तिर्यंच गतिमें जीवसमासस्थान चौदह हैं शेषगतियोंमें दो दो संज्ञी पर्याप्त अपर्याप्त स्थान हैं इसतरह मार्गणास्थानोंमें जीवसमासस्थान यथासंभव जानना ॥ ११९९ ॥ सुरणारयसु चत्तारि होति तिरियेसु जाण पंचेव । मणुसगदीएवि तहा चोदसगुणणामधेयाणि ॥१२००॥ सुरनारकेषु चत्वारि भवंति तिर्यक्षु जानीहि पंचैव । मनुष्यगतावपि तथा चतुर्दश गुणनामधेयानि ॥१२००॥ अर्थ-देव और नारकियोंके चार गुणस्थान होते हैं तिर्य
SR No.022324
Book TitleMulachar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherAnantkirti Digambar Jain Granthmala
Publication Year1919
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy