SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Translation: **406** **Verse 1159** *Mulacarahojadunivvudigamaṇancauṭṭhikhiḍiniḍḍassajīvassā. ṇiyamā titthayarattam ṇasthitti jiṇehiṁ paṇṇattāṁ.* *Bhavettu nitigamaṇam caturthīkṣiti nirgatasya jīvasya. niyamāt tīrthakaratvam nāstīti jinaiḥ prajñaptaṁ.* **Meaning:** A being who has emerged from the fourth earth (the lowest of the four) attains liberation through the rules, but not the status of a Tirthankara. This is declared by the Jinas. **Verse 1160** *Teṇa paraṁ puḍhavīsu ya bhayaṇijā uvarimā ḍuṇeraiyā. ṇiyamā aṇantarabhave titthayaratassā uppatti.* *Tena paraṁ pṛthivīṣu ca bhajanīyā uparitmāstu nārākāḥ. niyamāt anantarabhavena tīrthakaratvasya utpattiḥ.* **Meaning:** The beings who are born in the higher realms of the first, second, and third earths, after emerging from the fourth earth, attain the status of a Tirthankara in their subsequent births, following the rules. **Verse 1161** *ṇirahiṁ ṇiḍḍaṇāṁ aṇantarabhavamhi ṇatthi ṇiyamādo. baladevavāsudevattāṇam ca taha cakkavahitaṁ.* *Narakebhyo nirgatānām anantarabhave nāsti niyamāt. baladevavāsudevatvam ca tathā cakravarttitvam.* **Meaning:** Beings who have emerged from hell do not attain the status of Balarama, Vasudeva, or Chakravarti in their subsequent births, according to the rules. **Verse 1162** *Uvvāduvaṭṭaṇamoṇerḍyāṇāṁ samāsado bhaṇiō. eto sesāṇampi ya gadiāgadimo pavakkhāmi.* *Upāpadodvartane nārākāṇām samāstato maṇite. eto sesāṇampi ya gadiāgadimo pavakkhāmi.* **Meaning:** This is a summary of the teachings regarding the liberation of beings from hell. I will now explain the remaining points.
Page Text
________________ ४०६ मूलाचारहोजदुणिव्वुदिगमणंचउत्थिखिदिणिग्गदस्सजीवस्स। णियमा तित्थयरत्तं णस्थित्ति जिणेंहिं पण्णत्तं॥१९५९ भवेत्तु नितिगमनं चतुर्थीक्षितिनिर्गतस्य जीवस्य । नियमात् तीर्थकरत्वं नास्तीति जिनैः प्रज्ञप्तं ॥ ११५९ ॥ अर्थ-चौथी पृथिवीसे निकले जीवका मोक्षमें गमन तो नियमसे होता है परंतु तीर्थकरपना नहीं होता ऐसे जिनदेवने कहा है ॥ ११५९॥ तेण परं पुढवीसु य भयणिजा उवरिमा दुणेरइया । णियमा अणंतरभवे तित्थयरत्तस्स उप्पत्ती ॥११६०॥ तेन परं पृथिवीषु च भजनीया उपरितमास्तु नारकाः । नियमात् अनंतरभवेन तीर्थकरत्वस्य उत्पत्तिः ॥११६०॥ अर्थ-चौथी पृथिवीके पहलेकी तीसरी दूसरी पहलीमेंके ऊपरके नारकी निकले हुए नियमसे उससे आगेके मनुष्यभवको धारणकर तीर्थकर होके मोक्षको जाते हैं ॥ ११६०॥ णिरयहिं णिग्गदाणं अणंतरभवम्हि णत्थि णियमादो। बलदेववासुदेवत्तणं च तह चक्कवहितं ॥ ११६१॥ नरकेभ्यो निर्गतानां अनंतरभवे नास्ति नियमात् । बलदेववासुदेवत्वं च तथा चक्रवर्तित्वं ॥ ११६१ ॥ अर्थ-नरकोंसे निकले जीव उसी आगेके भवमें बलदेव वासुदेव चक्रवर्तीपदवीको नहीं पाते ॥ ११६१ ॥ उववादुवट्टणमोणेरड्याणं समासदो भणिओ। एतो सेसाणंपि य गदिआगदिमो पवक्खामि॥१९६२ उपपादोद्वर्तने नारकाणां समासतो मणिते ।
SR No.022324
Book TitleMulachar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherAnantkirti Digambar Jain Granthmala
Publication Year1919
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy