SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Dvādaśānuprekṣādhikāra 8. **259** **701.** *Aṇṇa aṇṇaṁ soyadi mando'tti mama nāhao'tti maṇṇanto attāṇaṁ ṇa du soyadi saṁsāramahaṇṇave vuddhaṁ.* *Anyah anyam śocati mrta iti mama nātha iti manyamānaḥ. Ātmānaṁ na tu śocati saṁsāramaharṇave buḍitaṁ.* **Meaning:** Thinking, "My master is dead," someone mourns another being, but does not mourn their own self, which is drowning in the ocean of samsara. **702.** *Aṇṇaṁ imaṁ sarīrādigampī jaṁ hoja bāhiraṁ davvaṁ. ṇāṇaṁ daṁsaṇamādā tti evaṁ cintehi aṇṇattaṁ.* *Anyat idaṁ śarīrādikam api yat bhavet bahirdravyaṁ. Jñānaṁ darśanamātmā iti evaṁ cintaya anyatvaṁ.* **Meaning:** This body and other things are also other, and external things are certainly other. Therefore, contemplate the otherness of knowledge and perception, which are your true self. **703.** *Micchattēṇo'cchṇṇo maggam jiṇadesidam apekkhanto. bhamihadi bhimakuḍille jīvo saṁsārakantāre.* *Mithyātvēna āno mārgam jinadeśitaṁ apaśyan. Bhramiṣyati bhīmakuṭile jīvaḥ saṁsārakantāre.* **Meaning:** Obscured by the darkness of false belief, this being does not see the path to liberation taught by the Jinas. It wanders in the terrifying and dense forest of samsara.
Page Text
________________ द्वादशानुप्रेक्षाधिकार ८ । २५९ अण्णा अण्णं सोयदि मंदोत्ति मम णाहओत्ति मण्णंतो अत्ताणं ण दु सोयदि संसारमहण्णवे वुद्धं ॥ ७०१ ॥ अन्यः अन्यं शोचति मृत इति मम नाथ इति मन्यमानः । आत्मानं न तु शोचति संसारमहार्णवे बुडितं ॥ ७०१ ॥ अर्थ — मेरा स्वामी मरगया ऐसा मानता हुआ अन्य कोई दूसरे जीवका तो सोच करता है परंतु संसाररूपी समुद्रमें डूवते हुए अपने आत्माका सोच ( चिंता ) कुछ भी नहीं करता ॥ ७०१ अण्णं इमं सरीरादिगंपि जं होज बाहिरं दव्वं । णाणं दंसणमादा त्ति एवं चिंतेहि अण्णत्तं ॥ ७०२ ॥ अन्यत् इदं शरीरादिकमपि यत् भवेत् बहिर्द्रव्यं । ज्ञानं दर्शनमात्मा इति एवं चिंतय अन्यत्वं ॥ ७०२ ॥ अर्थ - यह शरीर आदि भी अन्य है तो बाह्यद्रव्य अन्य है ही । इसलिये ज्ञानदर्शन ही अपने आत्मा के हैं इसतरह अन्यत्व - भावनाका तुम चितवन करो ॥ ७०२ ॥ अब संसारभावनाको कहते हैं; - मिच्छत्तेणोछण्णो मग्गं जिणदेसिदं अपेक्खंतो । भमिहदि भीमकुडिल्ले जीवो संसारकंतारे ॥ ७०३ ॥ मिथ्यात्वेन आनो मार्ग जिनदेशितं अपश्यन् । भ्रमिष्यति भीमकुटिले जीवः संसारकांतारे ॥ ७०३ ॥ अर्थ — अश्रद्धानरूप मिथ्यात्व अंधकारसे सबजगह घिरा हुआ यह जीव जिनदेवकर उपदेश कियेगये मोक्षमार्गको नहीं देखता संता भयानक अत्यंत गहन संसाररूपवनमें ही भ्रमण करेगा ॥ ७०३ ॥
SR No.022324
Book TitleMulachar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherAnantkirti Digambar Jain Granthmala
Publication Year1919
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy