SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ शिष० पर्व - ६-सर्ग-१-२] 51 ४१ * श्रीकुंथुनाथ - जिनस्तवः 1 ॥ २ ॥ चतुर्घाधर्मदेष्टारं चतुर्गात्रं चतुर्मुखम् । चतुर्थपुरुषार्थेशं, त्वां स्तुमः परमेश्वरम् चतुर्दशमहारत्नीं, निःसंगवाश्वमत्यजः । रत्नत्रयीं त्वनवद्यां दधासि जगदीश्वर ! मनो हरसि विश्वस्य निर्मनस्कस्तथाऽप्यऽसि । उत्तप्तस्वर्णवर्णस्त्वं, ध्यायसे चेन्दुसन्निभः निःसंगोऽपि महद्धिस्त्वं, ध्येयोऽपि ध्यातृताऽऽस्पदम् । कोटिशोऽध्यावृतो देवा दिभिः कैवल्यभागऽसि ॥ ४ ॥ ॥ ३ ॥ - विश्वस्य रागं तनुषे, वीतरागोऽसि च स्वयम् । अकिंचनोऽपि भवसि जगतः परमध्ये [ अध्याय- १ ॥ १ ॥ 11 4 11 ॥ ६ ॥ अविज्ञेयप्रभावायाs - ज्ञेय रूपाय तायिने । नमो भगवते सप्त - दशाय भवतेऽर्हते सप्त-दशाय प्रणामोऽपि त्वयि विभो !, ऽचिन्त्यचिन्तामणिर्नृणाम् । किं पुनर्मनसा ध्यानं, स्तवनं वचसाऽपि वा ॥ ७ ॥ * समवसरणभुवि शक्रेन्द्रकृतः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy