SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 50 अध्याय-१] [ स्वाध्यायदोहणाऔषध्यः क्षुद्रहिमक्त्-प्रभृतीनां महीभृताम् । भद्रशालप्रभृतीनां, वनानां कुसुमान्यपि ॥२॥ मलयाऽधित्यकादीनां, भूभीनां चंदनानि च । युष्मत्स्नात्रोपयोगेन, कृतार्थानि जगत्पते ! ॥३॥ (त्रिभिर्विशेषकम् ) कृतार्थमिदमैश्वर्य-मखिलानां दिवौकसाम् । देव ! त्वजन्मकल्याण-महोत्सवविधानतः ॥ ४ ॥ उत्कृष्टो भूभृतामद्य, तीर्थभूतोऽयमद्य च । प्रासाद इव बिबेन, त्वया मेरुरलंकृतः ॥५॥ अद्य चढूंषि चक्षुषि, पाणयश्चाऽद्य पाणयः । दर्शनेन स्पर्शनेन, भवतो भुवनेश्वर ! ॥६॥ अद्य नः सफलं नाथाऽ-वधिज्ञानं निसर्गजम् । येन ते जन्म विज्ञाय, जन्मोत्सवमकृष्महि ॥७॥ यथाऽद्य हृदयद्वारे, स्नात्रकाले ममाऽभवः । तथैव हृदयखांकन प्रपि भूपश्चिरं प्रभो! ॥८॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy