SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अध्याय-१ ॥५॥ विष० पर्व-५-सर्ग-५] 47 इह त्वदर्शनाऽऽलोक-निस्यंदवपुषः प्रभो !। पांचालिकावदुत्कीर्णा, इव भांति शरीरिणः पृथग्विरुद्धमप्येत-देकत्र मिलितं चिरात् । त्वत्प्रभावाजगढुंधो !, बंधूभूतं जगत्त्रयम् त्रिखंडभरतक्षेत्र-मूलायतनदैवत ! । अनन्यशरणान-ऽस्माँस्त्रायस्व परमेश्वर ! भूयो भूयो जगन्नाथ !, त्वामदः प्रार्थयामहे। त्वपादपंकजद्वंद्वे-ऽस्मन्मनो भ्रमरायताम् ॥६॥ ॥ ७ ॥ ॥८॥ "श्री शांतिनाथ-जिनस्तवः भगवन् ! भवते विश्व-जनीनायाऽद्भुतर्द्धये । संसारमरुमागक-च्छायाविटपिने नमः संचितैनस्तमस्विन्याः, प्रभातसमयो मया । त्वदीयं दर्शनं दिष्ट्याऽ-धिगतं परमेश्वर ! ॥२॥ लोचनान्यपि धन्यानि,-यैदष्टोऽसि जगत्पते ! 1. तेभ्योऽपि पाणयो धन्या--स्त्वत्संस्पर्शोऽन्वभावि यैः॥ ३ ॥ * जन्माभिषेकसमये शकेन्द्रकृतः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy