SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अध्याय-१] 46 [स्वाध्यायदोहनतव वर्षांऽबुदस्येव, धर्मदेशनवारिणा। भरताऽधं सर इवाऽ-शेष पूरिष्यतेऽचिरात् ॥६॥ अनंतान् देहिनो मुक्ति, प्रापयन् परमेश्वर !। अरिदेशमिवोर्वीश-स्त्वं कर्ता भवमुद्वसम् ॥७॥ त्वत्पादपद्मलीनेन, षट्पदेनेव चेतसा। भगवन् ! कल्पवासेऽपि, प्रयांतु मम वासराः ॥ ८ ॥ *श्री धर्मनाथ-जिनस्तवः विजयस्व जगच्चक्षु-श्वकोराऽनंदचंद्रमाः। मिथ्यात्वध्वांतमार्तड !, धर्मनाथ ! जगत्पते ! ॥ १ ॥ चिरं व्यहार्षीश्छद्मस्थो, गतछद्मा तथाऽप्यसि । अनन्तदर्शनोऽपि त्वं, दर्शनांऽतरबाधकः ॥२॥ त्वद्देशनापयःपूरैः, परितः प्लाविताऽऽत्मनाम् । अह्राय कर्ममालिन्य-मपयाति शरीरिणाम् ॥ ३ ॥ तथा न मेवच्छायासु, तरुच्छायासु नाऽपि वा। यथा शाम्यति संतापः, पादमूले तव प्रभो ! ॥४॥ * समवसरणभूम्यां सौधर्मेन्द्रः स्तौति ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy