SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ त्रिप० पर्व - ३ सर्ग - ६ ] 29 [ अध्याय-2 व्यापिप्रज्ञस्त्वत्प्रभावात् - मोऽस्मि नु तव स्तवे । दिशोऽश्रुतेऽभ्रलेशोऽपि, पौरस्त्याऽनिलसंगमात् ॥ २ ॥ भविना दृष्टमात्रो वा ध्यातमात्रोऽपिवा प्रभो ! | कर्मपाशच्छेदनायाऽ - पूर्व शस्त्रं किमप्यसि शुभानां कर्मणामऽद्य, जगत्यभ्युदयः खलु । पंकजानामिवाऽऽदित्ये, त्वयि विश्वतमश्छिदि निजं फलमsदत्वाऽपि, गलिष्यत्यशुभं मम । 2 शेफालिकापुष्पमिव, निशाकर कराहतम् 1 कर्माणि भवमूलानि, छेत्तुमत्राऽऽगमः प्रभो ! | द्रुमानिवोन्मूलयितुं वने मत्तमतंगजः " ॥ ३ ॥ अलंकारो यथा मुक्ता-हारादिहृदयस्य मे । बहिरेष तथाऽतस्त्वं, भूयास्त्रिभुवनेश्वर ! ॥ ४ ॥ प्रव्रज्याधारि रूपं ते, दूरे विश्वाऽभयप्रदम् । मूर्त्याऽनयापि भगवन् !, दुःखं हरसि जन्मिनाम् ॥ ६ ॥ 11 4 11 ॥ ७ ॥ ॥ ८ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy