SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अध्याय-१ ] 28 [ स्वाध्यायदोहन धर्मचक्रस्तववचो - रत्नदंडेन भाखता । निर्वाणवैताढ्य गिरे - र्द्वारमद्योदूघटिष्यते उन्नतस्येव मेघस्य, भगवन् ! दर्शनं तव । विश्वस्य जीवलोकस्य, संतापच्छेदनान्मुदे अनंतज्ञान ! भगवन् !, देशनावचनं तव । दरिद्रैर्द्रविणमित्र, चिरादस्माभिराप्स्यते " ॥ ३ ॥ २२ * श्री चन्द्रप्रभ - जिनस्तवः त्वामऽनंतगुणं स्तोतुं प्रवृत्तोऽस्मि हसास्पदम् । आधारबुध्या गगन-स्योत्पाद इव टिट्टिभः * मेरौ जन्माऽभिषेकसमये सौधर्मेन्द्र संदृब्धः । 11 8 11 कृतार्था दर्शनेनाऽपि तवाऽद्यवचनेन तु । । विशेषतो भविष्यामो मुक्तिद्वारप्रकाशिना अनंतदर्शनज्ञान - वीर्यानंदमयाऽऽत्मने । सर्वाऽतिशयपात्राय, तुभ्यं योगाSSत्मने नमः ॥ ७ ॥ इंद्रादिपदवीप्राप्तिः कियदेतज्जगत्पते ! 1 त्वादृशैरपि भूयते तव शुश्रूषया यस्मान्, 11 9 11 ॥ ६ ॥ ॥ ८ ॥ ॥ १ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy