SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथ च० ] 163 केवलं व्यवहारोऽन्तं नैति नद्योघगामिवत् । सदोत्सर्गेऽप्यगच्छेदाद्, ऋजुगामीव नो मतः यथैवाऽछिन्दता वृक्षं, गृह्यते तस्य तत् फलम् | व्यवहारमनुल्लङ्घन्ध, ध्यातव्यो निश्चयस्तथा निश्चयस्तत्त्वसारोऽपि व्यवहारेण निर्वहेत् । सकलस्याऽपि देवस्य, रक्षा प्राहरिकैर्भवेत् निम्नोन्नतादि वैषम्यं, विदित्वा सर्ववस्तुषु । मध्याङ्कव्यवहारेण, सूत्रधारः प्रवर्तते " [ अध्याय-३ 118 11 11 9 11 ॥ ६ ॥ 116 11 आत्मोत्कर्ष - परद्वेष-परे प्रायः कलौ जने । प्राप्य तत्त्वामृतं धीरः कलिं कृत्वा न हारयेत् ॥ ८ ॥ जिनेन निगृहीता ये, रागद्वेषादयो हठात् । " तान् ये पुष्णन्त्यसौ, तेषां कथं नाथः प्रसीदति ? ॥ ९ ॥ अज्ञानाद् दृष्टिबन्धेन, पदबन्धेन गेहिनः । -रुध्यन्ते ते पुनः शोच्या, ये रुद्धा बन्धनं विना ॥ १० ॥ दूरेऽस्तु परदोषस्याssदानं स्वपरतापकम् । धत्तस्पर्शमात्रेऽपि हृद् वाग् मालिन्यमुल्बणम् ॥ ११ ॥ सन्तो गुणप्रियास्तेन, परेणात्ते गुणे भृशम् । हृष्टाः, नीचास्तु दूयन्ते येन ते दोषवत्सलाः ॥ १२ ॥ 3
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy