SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ यदाहन अध्याय-३ ] ___145 [ स्वाध्यायदोहन अतो धर्म न मुश्चन्ति, कथश्चन विचक्षणाः । विपद्यऽपि गता बाढम्, मुच्यते किमु संपदि ? ॥ १५ ॥ *श्रीतत्त्वत्रयी स्वरूपम् मरुस्थलपथे यद्वद्दष्प्रापः कल्पपादपः । तथा भवेऽत्र जन्तूनां मानुष्यमतिदुर्लभम् आर्यदेशश्च तत्राऽपि, सुकुलं निर्मला मतिः। विशिष्टगुरुसम्पर्को भूरिभाग्यैरऽवाप्यते आसादिते पुनस्तस्मिन्नऽक्षयं सुखमिच्छुभिः । धारणीयं हृदि ज्ञात्वा, सम्यक्सम्यक्त्वमच्युतम् ॥३॥ यथा विना प्रतिष्ठानकाष्ठं पोतो न सिध्यति । प्रासादो निष्ठुरं पीठबन्धं च न विना भवेत् ॥४॥ गाढमूलं विना प्रौढिं, नाऽऽसादयति पादपः । सम्यक्त्त्वं च विना तद्वद्धर्मो नैवाऽवतिष्ठते ॥५॥ तद्देवगुरुधर्माणां, तत्त्वनिश्चयलक्षणम् । भवे भवति भव्यानामभव्यानां कदापि न ॥६॥ * दर्शयिता श्रीनरवाहनराजर्षिः,
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy