SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथ च० ] 145 छिन्नमूलो यथा वृक्षो, गतशिर्षो यथा भटः । धर्महीनो धनी तद्वत्, कियत्कालं ललिष्यति धराऽन्तःस्थं तरोर्मूलमुच्छ्रयेणाऽनुमीयते । अदृष्टोऽपि तथा प्राच्यधर्मो लक्षेत संपदा मूलभूतमतो धर्म सिक्त्वा भोगफलं बुधाः । गृह्णन्ति बहुशो मूढास्तमुच्छिद्यैकदा पुनः [ अध्याय-३ 5 आस्तां सिद्धिगतं सौख्यं, मनोऽभीष्टं यदैहिकम् । जनास्तदपि धर्माख्यवृक्षस्य कुसुमोपमम् यद्यपि ज्वरितस्याऽर्त्तिर्जन्तोर्जनयते जलम् । तथाऽप्युष्णीकृतं तस्य, मुख्यपथ्यं तदेव हि ॥ ७ ॥ ॥ ८ ॥ 118 11 11 30 11 कुलं गतमलं कामाऽनुरूपं रूपमव्यथम् । विश्वभोग्यं च सौभाग्यं, श्रीविलासो विकस्वरः ॥ ११ ॥ अनवद्या पुनर्विद्या, कीर्त्तिः स्फूर्तिमती सती । अभिरामो गुणग्रामः, सर्वं धर्मादवाप्यते ॥ १२ ॥ (युग्मम्) ॥ १३ ॥ तथा प्राक्कर्मदोषेण, पीड्यमानस्य यद्यपि । धर्मो न रतये, कार्यो नीरसोऽपि तथाऽप्यसौ ॥ १४॥ १०
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy