SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ वीत. प्रकाश० १-२-३] 75 [ अध्याय-2तत्र स्तोत्रेण कुयों च, पवित्रां स्वां सरस्वतीम् । इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम् ॥६॥ काहं पशोरपि पशुतिरागस्तवः क च ?। उत्तितीपुररण्यानी, पद्भयां पङ्गुरिवारम्यतः ॥ ७ ।। तथापि श्रद्धामुग्धोऽहं, नोपालभ्यः स्खलन्नपि । विशृङ्खलापि वाग्वृत्तिः, श्रद्दधानस्य शोभते ॥८॥ प्रियङ्गुस्फटिकस्वर्णपद्मरागाञ्जनप्रभः । प्रभो ! तवाऽधौतशुचिः, कायः कमिव नाऽक्षिपेत् ? ॥१॥ मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाऽङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥२॥ दिव्याऽमृतरसाऽऽस्वादपोषप्रतिहता इव ।। समाविशन्ति ते नाथ !, नाऽङ्गे रोगोरगव्रजाः ॥३॥ त्वय्यादर्शतलालीन-प्रतिमाप्रतिरूपके । क्षस्त्स्वेदविलीनत्वकथाऽपि वपुषः कुतः ? . ॥४॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy