SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ ऐ नमः ॥ द्वितीयः अध्यायः (२) [ श्री वीतरागस्तोत्रादि-जिनस्तवाः ] वीतरागस्तोत्रम् । यः परात्मा परञ्ज्योतिः, परमः परमेष्ठिनाम् । आदित्यवर्ण तमसः, परस्तादाऽऽमनन्ति यम् ॥१॥ सर्वे येनोदमूल्यन्त, समूलाः केशपादपाः । मूर्धा यस्मै नमस्यन्ति, सुराऽसुरनरेश्वराः ॥२॥ प्रावर्त्तन्त यतो विद्याः, पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावाऽवभासकृत् ॥३॥ यस्मिन्विज्ञानमानन्दं, ब्रह्म चैकाऽऽत्मतां गतम् । स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम् ॥४॥ तेन स्यां नाथवास्तस्मै, स्पृहयेयं समाहितः। ततः कृतार्थो भूयासं, भवेयं तस्य किङ्करः ॥५॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy