SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ मायरिपरंपराए जहागदा आणुपुबीए ॥२॥ भावश्यकनियुक्तिं वक्ष्ये यथाक्रमं समासेन । आचार्यपरंपरया यथागतानुपूर्व्या ॥ भावश्यकनियुक्ति वक्ष्ये । यथाक्रम क्रममनतिलंध्य परिपाट्या। समासेन संक्षेपतः । श्राचार्यपरंपरया यथागता. नुपूर्व्या । येन क्रमेणागता पूर्वाचार्यप्रवाहेण संक्षेपतोऽहमपि तेनैव क्रमेण पूर्वागमन चापरित्यज्य वक्ष्ये कथयिष्यामीति ॥२॥ तावत्पंचनमस्कारनियुक्तिमाह-- रागहोसकसाए य इंदियाणि य पंच य। परिसहे उवसग्गे णासयंतो णमोरिहा ॥३॥ रागद्वेषकषायांश्च इंद्रियाणि च पंच च । परीषहान् उपसर्गान् नाशयद्भ्यो नमःअर्हद्भ्यः॥ ___ रागः स्नेहो रतिरूपः । देषोप्रीतिरतिरूपः । कषायाः कोषादयः । इन्द्रियाणि चतुरादीनि च । परीषहाः तुदा. दयो द्वाविंशतिः । उपसर्गा देवादिकृतसंक्लेशाः । तान् रागद्वे. पकवायेन्दियपरीषहोपसर्गान् खतः कृतकृत्यतीब्रव्यमाणिनां नावयद्रयो विनाशयनयोईडयो नम इति ॥३॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy