________________
पडावश्यकाधिकारः॥७॥
मायेण जायते पुंसां वीतरागस्य दर्शनम् । तदर्शनविरक्तानां भवेजन्मापि निष्फलम् ॥१॥
षडावश्यकक्रिय मूलगुणान्तर्गतमधिकारं प्रपंचेन वि. रावन प्रथमतरं तावन्नमस्कारमाहकाऊण णमोकारं अरहंताणं तहेव सिद्धाणं । माइरियउवज्झाए लोमाम्म य सम्बसाहणं ॥ कृत्वा नमस्कारं अर्हतां तथैव सिद्धानां । भाचार्योपाध्यायानां लोके च सर्वसाधूनाम् ॥१॥
कृत्वा नमस्कार, केषामहतां तथैव सिद्धानां, प्राचार्यों पाध्यायानां च. लोके च सर्वसाधूनां । लोकशन्दः प्रत्येकमभिसम्बध्यते । कारशब्दो येन तेन षष्ठी संजाताऽन्यथा पुनश्चतुर्थी भवति । अहसिद्धाचार्योपाध्यायसाधुभ्यो लोके अस्मन्नमस्कृत्वा आवश्यकनियुक्तिं वक्ष्ये इति सम्बन्धः सापेक्षत्वात रत्वान्तप्रयोगस्येति ॥१॥
नमस्कारपूर्वक प्रयोजनमाहभावासयाणिज्जुची वोच्छामिजहाकमसमासेण