________________
पंचाचारधिकारः ॥ ५ ॥
३११
अमनोज्ञेन ज्वरशूलशत्रुरोगादिना योगः सम्पर्क: । इष्टस्य पुत्रदुहितृमातृ पितृबन्धुशिष्यादिकस्य वियोगोऽभावः । परीषहाः क्षुत्तृट्छीतोष्णादयः । निदानकरणं इहलोक परलोकभोगविषयोऽभिलाषः । इत्येतेषु प्रदेशेष्वार्त मनःसंक्केशः कषायसहितं ध्यानं भणितं समासेन संक्षेपतः । कदा ममानेन मनोज्ञेन वियोगो भविष्यतीत्येवं चिन्तनमार्तः ध्यानं प्रथमं । इष्टैः सह सर्वदा यदि मम संयोगो भवति वियोगो न कदाचिदपि स्याद्यद्येवं चिन्तनमार्तध्यानं द्वितीयं । सुशीतोष्णादिभिरहं व्यथितः कदैतेषां ममाभावः स्यात् । कथं मयौदनादयो लभ्या येन मम क्षुधादयो न स्युः । कदा मम वेलायाः प्राप्तिः स्याद्येनाहं भुंजे पिबामि वा । हाकारं पूत्कारं जलसेकं च कुर्वतोऽपि तेन मम प्रतीकार इति चिन्तनपार्तध्यानं तृतीयमिति । इहलोके यदि मम पुत्राः स्युः परलोके यद्यहं देवो भवामि स्त्रीवस्त्रादिकं मम स्यादित्येवं चिन्तनं चतुर्थमार्तध्यानमिति ॥ १९८ ॥
रौद्रध्यानस्वरूपं प्रतिपादयन्नाह -
तेणिक्कमोससारक्खणेसु तध चैव छविहारंभे । रुद्द कसाय सहिदं झाणं भणियं समासेण ॥ १९९ स्तन्यमृषासारक्षणेषु तथा चैव षड्विधारंभ |
रौद्रं कषायसहितं ध्यानं भणितं समासेन ॥ १९९॥