SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ मूलाचारेविमुनिदेववन्दना मंगल इत्येवं संयुक्तः पंचप्रकारो भवति स्वाध्यायः । परिवर्तनमेको वाचना द्वितीयः पृच्छना तृतीयोऽतुप्रेक्षा चतुर्थो धर्मकथास्तुतिमंगलानि समुदितानि पंचमः प्रकारः। एवं पंचविधः स्वाध्यायः सम्यग्युक्तोऽनुष्ठेय इति १९६ ध्यानस्वरूप विकृण्वन्नाहअटुंच रुद्दसहियं दोणिविझाणाणिअप्पसत्थाणि धम्म सुकं च दुवे पसत्यझाणाणि णेयाण ॥ आतं च रौद्रसहितं हे अपिध्याने अप्रशस्ते। धर्म शुक्लं च द्वे प्रशस्तध्याने ज्ञातव्यानि ॥ १९७ ॥ __ आर्तध्यानं रौद्ध्यानेन सहितं । एते द्वे ध्याने अप्रशस्ते नरकतिर्यग्गतिप्रापके । धर्मध्यानं शुक्लध्यानं चैते द्वे प्रशस्ते देवगतिमुक्तिगतिमापके । इत्येवंविधानि ज्ञातव्यानि । एकाप्रचिन्तानिरोधो ध्यानमिति ॥ १६७॥ आर्तध्यानस्य भेदानाहअमणुण्णजोगइट्ठविओगपरीसहाणदाणकरणेसु अ कसायसाहियं झाणं भाणदं समासेण ॥ १९८ अमनोज्ञयोगइष्टवियोगपरीषहनिदानकरणेषु । आतं कषायसहितं ध्यानं भणित समासेन ॥१९८ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy