________________
पंचाचाराधिकारः ॥५॥ या विद्याध्ययनस्य फलं, विनयफलं सर्वकल्याणान्यभ्युदयनिःश्रेयससुखानि । अथवा स्वर्गावतरणजन्मनिष्क्रमणकेबलज्ञानोत्पत्तिपरिनिर्वाणादीनि कल्याणादीनीति ॥ १८८॥
विनयस्तवमाह-- विणओमोक्खदारं विणयादो संजमो तवो णाणं विणएणाराहि जदि आइरिओ सव्वसंघो य ॥ विनयः मोक्षद्वारं विनयात् संयमस्तपो ज्ञानं । .. विनयेनाराध्यते आचार्यश्च सर्वसंघश्च ॥
विनयो मोक्षस्य द्वारं प्रवेशकः । विनयात्संयमः । विनयाचपः । विनयाच्च ज्ञानं । भवतीति सम्बन्धः । विनयेन चाराध्यते आचार्यः सर्वसंघश्चापि ॥ १८६ ॥ आयारजीदकप्पगुणदीवणा अत्तसोधिणिजंजा अजवमद्दवलाहवभत्तीपल्हादकरणं च ॥ आचारजीदकल्पगुणदीपनां आत्मशुद्धिः निद्वंद्वः । आर्जवमार्दवलाघवभक्तिप्रह्लादकरणानि च ॥ . .. आचारस्य गुणा जीदप्रायश्चित्तस्य कल्पप्रायश्चित्तस्य गुणास्तद्गतानुष्ठानानि तेषां दीपनं प्रकटनं । आत्मशुद्धिश्चात्मकर्मनिमुक्तः । निर्द्वन्द्वः कलहायभावः । ऋजोर्भाव आर्जन स्वस्थता, मृदोर्भावो म.देवं मायामानयोनिरासः । लघोर्भावो.