SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८४ . मालचारेतिक्तकटुकषायाम्लमधुररसानां च यत् त्यजनं १५५ ____ अथ को रसपरित्याग इति पृष्टेऽन आह-क्षीरदधिसर्पिस्तैलगुडलवणानां घृतपूरलडकादीनां च यत् परिचयणं-परित्यननं एकैकशः सर्वेषां वा । तिक्तकटुकषायाम्लमधुररसानां च यत्यजनं स रसपरित्यागः । एतेषां प्रासुकानामपि तपोबुद्धया त्यजनम् ।। १५५ ॥ ___ याः पुनर्महाविकृतयस्ताः कथमिति प्रश्नेऽत आहचत्तारि महावियडीय होंति णवणीदमजमंसमधू कंखापसंगदप्पासजमकारीओ एदाओ॥१५॥ चतस्रो महाविकृतयश्च भवंति नवनीतमद्यमांसमधूनि कांक्षाप्रसंगदर्पासंयमकारिण्य एताः॥ १५६ ॥ . याः पुनश्चतस्रो महाविकृतयो महापापहेतवो भवन्तीति नवनीतमद्यमांसमनि, कांक्षाप्रसंगदसंयमकारिण्य एताः । नवनीतं कांक्षा-महाविषयाभिलाषं करोति । मद्यं-सुराप्रसंगमगम्यगमनं करोति । मांस-पिशितं दो करोति । मधु असं. यमं हिंसां करोति ॥ १५६ ॥ एताः किंकर्तव्या इति पृष्टेऽत पाहआणाभिकंखिगावजभीरुणा तवसमाधिकामेण ताओ जावजीवं णिव्वुड्ढाओ पुरा चेव १५७
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy