SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ मूलाचारपगमनमरणं नामात्मपरोपकारनिरपेक्षं । एतानि त्रीणि मरणानि । एवमादीन्यन्यान्यपि प्रत्याख्याता (ना) नि निराकांक्षाणि यानि तानि सर्वाग्यनिराकांक्षमशनं वोद्धव्यं ज्ञातव्यमिति ॥ १५२॥ अवमौदर्यस्वरूपं निरूपयन्नाहबचीसा किर कवला पुरिसस्स दु होदिपयदि आहारो। एगकवलादिहिं तत्तो ऊणियगहणं उमोदरियं ॥१५३॥ द्वात्रिंशत् किल कवलाः पुरुषस्य तु भवति प्रकृत्या आहारः। एककवलादिभिस्तत __ ऊनितग्रहणं अवमौदर्यम् ॥१५३।। द्वात्रिंशत्कबलाः पुरुषस्य प्रकृत्याहारो भवति । ततो द्वात्रिंशत्करलेभ्य एककवलेनोनं द्वाभ्यां त्रिभिः, इत्येवं यावदेककवलः शेषः एकसिक्यो वा । किलशब्द आगमार्थसूचकः भागमे पठितमिति । एककबलादिभिनित्यस्याहारस्य ग्रहणं यत् सावमौदर्यवृत्तिः। सहस्रतंदुलमात्रः कवल आगमे पठितः द्वात्रिंशत्कबलाः पुरुषस्य स्वाभाविक आहारस्तेभ्यो यन्यून
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy