________________
मूलिचारे
रात्रौ तु प्रज्ञाश्रवणेन वैयावृत्यादिकुशलेन साधुना विनपरेण सर्वसंघप्रतिपालकेन वैराग्यपरे जितेन्द्रियेण प्रेक्षिते सुष्ठुष्टेऽवकाशैकदेशे पुनरपि सचक्षुषा प्रतिलेखनेन प्रमाजैयित्वोच्चारादीन् विसृजेत् । अथ यदि तत्र सूक्ष्मजीवाद्य शं. का भवेत्तत आशंका विशुद्धये श्राशंका विशुद्धयर्थं श्रपहस्तकरूपशनं कुर्यात् विपरीतकरतलेन मृदुना स्पर्शनं कर्तव्यमिति ॥
२६६
तेन प्रज्ञाश्रवणेन सति सवितरि चक्षुर्विषये च सति त्रीणि स्थानानि दृष्टव्यानि भवन्ति, किमर्थमित्याह -
जदि तं हवे असुद्धं बिदियं तदियं अणुण्णए साहू । लहुए अणिच्छयारे
देज साधम्मिए गुरु ॥ १२७ ॥
यदि तत् भवेत् अशुद्धं
द्वितीयं तृतीयं अनुमन्येत साधुः । लघु अनिच्छाकारे
न देयं सधर्मिणि गुरु अयः ॥ १२७ ॥
यदि तत्प्रथमस्थानं प्रेक्षितमशुद्धं भवेद् द्वितीयं स्थानमनुजानात्यनुमन्येत । तदपि यद्यशुद्धं तृतीयं स्थानमनुजानाति जानीत (ते) गच्छेद्वा साधुः संयतः । श्रथ कदाचित्तस्य