________________
२६५
पंचाचोसधिकारः ॥५॥ सोऽपगतजन्तुस्तस्मिन्नपगतजन्तौ । विविक्तेशुच्याचपस्कररहिते जनरहिते वा उच्चारादीन् विसर्जयेत् परित्यज्येत् । अचित्तभूमिदेश इत्यनेन सह सम्बन्धः कर्तव्य इति१२४
___अथ के ते उच्चारादय इत्याशंकायापाहउच्चारं पस्सवणं खेलं सिंघाणयादियं दव्यं । अञ्चित्तभूमिदेसे पडिलहिता विसजेजो १२५ उच्चारं प्रश्रवणं खेलं सिंघाणकादिकं द्रव्यं । आचित्तभूमिदेशे प्रतिलेख्य विसर्जयेत् ॥ १२५ ॥
उबार अशुचिः । प्रस्रवणं मूत्रं । खेलं श्लेष्माणं । सिंघाणकं नासिकापस्करं । आदिशब्देन केशोत्पाटबालान मदप्रमादवातपित्तादिदोषान् सप्तमधातुं छादिकं च पूर्वोक्तविशेषणविशिष्ट अचित्तभूमिदेशे हरिततृणादिहिते प्रतिलेखयित्वा सुष्टु निरूप्य विसर्जयेत् । पूर्व सामान्यव्याख्यातमिदं तु सप्रपंचमिति कृत्वा न पौनरुक्तयमिति ॥ १२५॥
अथ रात्रौ कथमिति चेदित्यत पाहरादो दुपमजिचा पण्णसमणपेक्खिदम्मि ओगासे आसंकविसुद्धीए अपहत्थगफासणं कुन्जा १२६ रात्रौ तु प्रमार्जयित्वा प्रज्ञाश्रमणप्रेक्षिते अवकाशे । आशंकाविशुद्धये अपहस्तकस्पर्शनं कुर्यात् ॥ १२६ ॥