SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२५. - समाचागधिकारः ॥४॥ उवसंपदा य भग्गे संजमतवणाणजोगजुत्ताणं पादोष्णवास्तव्यानामन्योन्यागमनगमनसुखप्रश्नः। उपसंपत् च मार्गे संयमतपोज्ञानयोगयुक्तानाम् ॥ पाहुणवच्छव्वागत-पादोष्ण वास्तव्यानां आगन्तुकस्वस्थान-स्थितानां । अण्णांगणं-अन्योन्य परस्परं । आगमणगमण अागमनं च गमनं चागमनागमने तयोविषये सुहपुच्छा-सुखप्रश्न:-किं सुखेन तत्रभवान् गत आगतश्च । उपसंपदांदु-उपसंपत् । मग्गे-मार्गे पथिविषये । संजमतवणाणजोगजुत्ताणं-संयमतपोज्ञानयोगयुक्तानां । पादोष्णवास्तव्यानां अन्योऽन्यं योऽय गमनागमनसुखप्रश्नः सा मार्गविषयोपसम्पदित्यत्रोच्यत इति ॥ १४२ ।। अथ का सुखदुःवोपमम्मदित्यत्रोच्यतेसुहदुक्खे उवयारो वसहाआहारभेसजादाहिं। तुझं अहंति वयणं सुदुक्खुवसंपया या ॥ सुखदुःखयोःउपचरो वसतिकाहारभेषजादिभिः। युष्माकं अहं इति वचनं सुखदुःखापसंपत् ज्ञेया ॥ सुहदुक्खे-सुखदुःग्व यानिमित्तभूतयोः, अथवा तयोगाचाच्छब्दयं सुखदुःखयुक्तयाः पुरुषवारिति । उवयारो-उपचारः उपग्रहः। सहीयाहारसनाहि-वसतिसाहारभैषज्य
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy