SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ક मूलाचार या - ज्ञेया । पादोष्णानां विनयोपचारकरणं यत्तेषां चावासभूमिसम्पृच्छया दानानुवर्तनादयश्च ये तेषां क्रियन्ते तत्सर्वं विनयोपसम्पदुच्यते । सर्वत्रात्मन: समर्पं तस्य वा ग्रहणामुपसम्पदिति ॥ १४० ॥ यतः का क्षेत्रोपसम्पदित्यत्रोच्यतेसंजमतवगुणसीला जमणियमादी य जह्नि खेत्ताही वति तह्नि वासो खेत्ते उवसंपया या ॥ १४१ ॥ संयमतपोगुणशीला यमनियमादयश्च यस्मिन् क्षेत्रे वर्धते तस्मिन् वासः क्षेत्रे उपसंपत् ज्ञेया ॥ १४१ ॥ संजमतवगुणसीला - संयमतपोगुणशीलानि । यमणियमादीय - यमनियमादयश्च आमरणात्प्रतिपालनं यमः कालादिपरिमाणेनाचरणं नियमः, व्रतपरिरक्षणं शीलं, कायादिखेदस्तपः, उपशमादिलक्षणो गुणः प्राणेन्द्रिसंयमनं संयमः, अतो नैषामैक्यं । जह्नि - यस्मिन् । खेत्तंहि क्षेत्रे । वहंति - वर्द्धन्ते उत्कृष्टा भवंति । तां तस्मिन् वासोवसनं । खेते उपसंपया - क्षेत्रोपसम्पत् । गेया- ज्ञेया । यस्मिन् क्षेत्रे संयमतपोगुणशीलानि यमनियमादयश्च वर्द्धन्ते तस्मिन् वासो यः सा क्षेत्रोपसम्पदिति ॥ १४१ ॥ तृतीयायाः स्वरूपप्रतिपादनार्थमाह I पहुणवत्थव्वाणं अण्णाण्णागमणगमणसुहपुच्छा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy