SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ [ १२७] न शृण्वन्ति न जानन्ति श्रुत्वापि पालयन्ति न ॥ गृहस्थकर्मणा ग्रस्ता जिनधर्मबहिः स्थिताः । ये चतुर्विधसंघानां भक्त्यार्हद्धर्मधारिणाम् ॥ देवशास्त्रगुरूणां न कुर्वन्ति भक्तिवन्दनाम् । गृहस्थोचितकार्यं न कुर्वन्ति शांतिदायकम् ॥ विद्याधनादिहीनानां दुःखदूरसधर्मिणाम् । कुर्वन्ति च विद्वांसो जिनधर्मप्रभावनाम् ॥ स्थापनं पाठशालानां वाऽविद्यानाशहेतवे । गृहस्थमुख्यकार्य वा कुर्वन्ति न धनार्जम् ॥ प्रतिमाधारिणः केचित् केचिन्मूख ह्युदासिनः । स्वपदव्याश्च्युताश्चैते स्वेच्छयाऽज्ञानतः स्वयम् मुनिक्रियां प्रकुर्वन्ति ब्रुवंतीति पुनश्च ये । मुनिभ्योऽपि वयं श्रेष्ठा वयं सद्दृष्टयो ध्रुवम् ॥ मन्यमानाः सदेत्येवं पापिष्ठाः क्लेशवर्द्धकाः । देवशास्त्रगुरूणां ये जिनेशवृषधारिणाम् ॥२५९॥ वा चतुर्विधसंघानां चैत्यालयादिकस्य ये । तिरस्कारादिनिंदां वा श्रुत्वा दृष्ट्वापि चार्थतः ॥
SR No.022288
Book TitleBodhamrutsar
Original Sutra AuthorN/A
AuthorKunthusagar
PublisherAmthalal Sakalchandji Pethapur
Publication Year1937
Total Pages272
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy