SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः वइयरो पुप्फचूलस्स । तेण वि गहियपरमत्थेण न पेसिया नियधूया, किंतु अण्णा दासचेडि त्ति इयरेहिं वि पवेसिया महाविभूईए । पत्तं च वारिज्जयदिणं । तओ नच्चंत नड-नट्ट-जल्ल-मल्ल-मुट्ठिय-वेलंबय-कहग-पवग-लासग-आइंखग-लंखमंख-तुंबवीणियतालायर-संवाहबहलं गिज्जंतमहुरमंगलालावमुहलं निवेसिज्जमाणदूरागयजणं अविरयपडतलाय-कुसुमपयरच्चियभूमिभागं देवण्णुग्घुट्ठसुव्वंतपुण्णाहसदं वत्तं पाणिग्गहणं । विवाहाणंतरं च विसज्जिए सयलम्मि जणसमूहे पवेसिओ कुमारो वासभवणपरियप्पणाए सवहूओ जउहरं । तओ तत्थ पासनिसन्नस्स नववधूसमन्नियस्स नाइदूरोवविट्ठवरधणुसहायस्स विसज्जियासेसपरियणस्स वेसंभनिन्भरं वरघणुणा समं मंतयंतस्स समहिगयमद्धजामिणीए ताव य चियानलेण दुवारदेसाओ समारब्भ पलीवियं वासभवणं । उच्छलिओ हाहारवो, कूइयं पुरजणवएणं, संवलग्गं तओ जउ भवणं, अवि य अइबहलकसिणनवजलयसरिसधूमम्मि पसरमाणाहिं । विज्जुलयाहि व जालाहिं सव्वओ तं समुप्पुण्णं ॥७७॥ चुंपालयजालगवक्खविवरपविसंतसिहिसिहोहेहिं । समवत्तिणो करेहि व तं नज्जइ पूरियं सव्वं ॥७८॥ जमजीहासमपसरियउब्भडजालाकलावदुप्पिच्छं । डज्झइ तं सव्व त्तो, तडयडरावं विमुंचंतं ॥७९॥ तं च तारिसं दट्ठण किंकायव्वविमुहियमाणसेण 'किमयं ? ति पुच्छिओ वरघणू । तेणाऽवि साहियं संखेवेण । बंभयत्तेण भणियं-कहमेयं तुब्भे वियाणह ? तेण जंपियं - देव ! तुम्ह कज्जोव उत्ताण किमण्णमम्हाण पओयणं ? बंभयत्तेण भणियं-जइ एवं ता किमित्थ कायव्वं ? वरघणुणा भणियं-कयं चेव सव्वमक्खूणमेत्थ मह जणएण, जओ पुव्वमेव भणिओ अहं 'जइ किंचिवि एत्थ पविट्ठाणं तुम्हाणं विसमं समावडइ तो कुमारं अमुगत्थ पएसम्मि पण्हिप्पहारं दावेज्जसु जेण पयडीहोइ सुरंगामुहं ति, ता देह एत्थ प्पएसे पण्हिप्पहारं । तओ कुमारेण तहेव कए पयडीहूया सुरंगा । तीए य जाव निग्गच्छंति ताव मंतिणा समप्पिया दोण्णि जच्चतुरंगमा । तेहिं य समारुहिऊण पणट्ठा गया पण्णासं जोयणाणि । सासाऽऽवूरियहियया य मया तुरंगमा । तओ पाएहि चेव गच्छंता पत्ता कोट्ठगाभिहाणं गामं । एत्यंतरम्मि य तण्हाछुहाकिलितेणं भणिओ वरधणू कुमारेण-मित्त ! दढं छुहाभिभूओऽम्हि । तेणाऽवि चिंतियं 'अहो ! सच्चं केणाऽवि भणियं, जहा नत्थि पंथखेयाउ परा वय परिणई, नेय रुंददारिद्दसमो वि हु परिभवो । मरणयाहि न वि जायइ अण्णभयं परं, वेयणा वि न छुहाए समा किर जंतुणो ॥८॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy