SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम् - द्वितीयो भागः भद्दकरणि वि होउं संकिण्णगएण जा समं रमइ । सा एव निग्गहेज्जइ सुणंतु सव्वे वि वयणमिणं ॥ ६७ ॥ तं च सोउं भणियं दीहेणं - पिए ! म बालविलसियमेयं, किंतु साभिप्पायं । ती भणियं-जइ वि एवं तहावि किमेइणा ? । पुणो तइयदिवसे रायहंसिं बगेण सह बंधित्ता समाणिऊण जंपिउं पवत्तो, अवि य कलहंसिया वि एसा छिछइया असरिसे जओ रत्ता । तेण न सहामि एवं सुणंतु अण्णे वि किं बहुना ? ॥६८॥ ८१ एयं च समायण्णिऊण पुणो वि जंपियं दीहेण पिए ! कुमारो वडमाणो निच्छएण रइविग्घकारी भविस्सइ, ता मारिज्जउ । तीए भणियं कहं रज्जधरं नियपुत्तं विणासेमि ? तेण जंपियं ममम्मि साहीणे अण्णे तुह सुया भविस्संति, अहवा जे मह पुत्ता ते तव पुत्ता चेव, जओ दोसु विरज्जेसु तुमं चिय सामिणी । तओ रइनेहपरव्वसत्तणओ एरिसं पि हियएणावि अर्चितणीयं पडिस्सुयमिमीए भणियं च हिययाई नेहरसियाण कमलदलकोमलाई महिलाण । ताइं चेव विरत्ताण होंति करवत्तकढिणाई ॥६९॥ भणियं च तीए - जइ कहवि तेणोवाएण मारिज्जइ जहा जणाववायदोसो रक्खिज्जइ 'को उण सो उवाओ ?' त्ति चिरं चिंतिऊण, 'हुं मुणियं कुमारस्स विवाहधम्मं करेमि, तओ वासभवणं तन्निमित्तं पवरजालऽद्धयंदनिज्जूहयसणाहं अणेगवायायणमत्तवारणविभूसियं गूढनिग्गमपवेसं करेमु जउहरं, तत्थ य सुहपसुत्तस्स जलणं दाहामो' त्ति मंतिऊण वरिया चुलणीए नियभाउणो पुप्फचूलाहिहाणस्स धूया । पारद्धा सयलसामग्गी । ओ मइपगरिसत्तणओ सव्वं तव्विलसियं लक्खिऊण अमच्चधणुणा विण्णत्तो दोहराया - देव ! एस मह पुत्तो वरधणू सयलकलाकुसलो रज्जमहाभरुव्वहणधुरधवलपरिपालणक्खमो, अहं पुण वयपरिणयत्तणओ न सक्केमि काउं खडप्फडं, ता तुमए अणुण्णाओ इच्छामि नियहियाणुट्ठाणं काउं तओ एयमायण्णिऊण दीहराइणा चिंतियं - एस महामई मायामंतप्पओगकुसलो बहिं निग्गओ नियमा अणत्थाय भविस्सइति । चितिंऊण कइयवोवयारविरइयसामपुव्वयं भणिओ तुम विणा किमम्हाण रज्जेण पओयणं ?, का वा हिययनिव्वुई ? ता अलं कत्थइ पउत्थेणं, किंतु इह ट्ठिओ चेव असणप्पयाणाइणा धम्ममावज्जसु । इमं चाऽऽयण्णिऊण धणुणा गंगानईतीरे महंतं सत्तमंडवं काराविऊण पंथिय-परिव्वायग्गईण दवावियं पगाममण्णपाणं । दाणमाणोवयारसंगहियपच्चइयपुरिसेहिं य खणाविया दुगाउयप्पमाणा जउहरं जाव सुरंगा । पच्छन्नलेहपेसणेण य जाणाविओ एस मूल. २- ११
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy