SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः पडिया तो खयं तीए नीओ सो मुक्खसेहरो । मरित्ता सत्तमी उ महीए उववण्णओ ॥३७॥ सम्मत्त - सुयनाणाणं सासणस्स तहेव य । पडिणीयाइदोसेणं तया सो गोयमीसरो ॥३८॥ तत्थतं दारुणं दुक्खं भुंजित्ता सो निरंतरं । इहागओ समुद्दम्मि महामच्छो भवेत्तु णं ॥ ३९ ॥ पुणो वि सत्तमा उ तेत्तीसंसागरोवमे । दुस्सहं दारुणं दुक्खं भोत्तूणेह समागओ ||४०|| पक्खिजाईए संजाओ कागत्ताए सुकुच्छिओ । तओ वि पढमं गंतुं उव्वट्टित्ता समागओ ॥४१॥ दुसाणो भवित्ता णं पत्तो पढमियं पुणो । उव्वट्टित्ता तओ एत्थं खरो होउं पुणो मओ ॥४२॥ संजाओ रासहत्ताए छब्भवे य निरंतरं । ताहे माणुस्सजाईए समुप्पेण्णो पुणो मओ ॥४३॥ पुण माणुसजाई जाओ वणचरो इमो । तओ विमरिडं जाओ मज्जारो अइकूओ ||४४ | तओ वि नरयं गंतुं उप्पण्णो चक्कियत्तणे । तत्तो कुट्ठी भवेऊणं बहुदुक्खऽद्दिओ ओ ॥४५॥ किमीहिं खज्जमाणस्स पंचासं वरिसाणिउ । जाऽकामनिज्जरा जाया तीए देवत्तणं गओ ||४६ || ओहं नसतं लद्धूणं सत्तमिंगओ । तिरिक्ख - नरएसेवं कुनरेसुं च गोयमा ॥४७॥ बहुं कालं भमित्ताणं एस स च्चेव ईसरो । संपइ गोसालगो जाओ अओ उड्डुं कहेमहं ॥ ४८ ॥ अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे सरवणे नाम सन्निवेसे, अवि य १. ला. 'णीयत्तदो' ॥ २. ला. 'प्यण्णो तओ मओ ॥ मूल. २-५ - ३३
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy