________________
३२
ता एयं विप्पमोत्तूण सामण्णं किंचि मज्झिमं । वक्खाणिज्जा जई एसो तओ लोगोऽर्जुरंजई ॥२४॥ हा हा हवा अहं मूढो पावकम्मो नराहमो । सयं जो नाऽणुचेट्ठामि अण्णोऽणुच्चिट्ठई जणो ॥ २५ ॥ जम्हा एयं जिणिदेहिं सव्वण्णूहि पवेइयं । जो एयं अण्णा वाए तस्स अट्ठो विरुज्झई ॥२६॥ ताऽहमेयस्स पच्छित्तं चरे घोरं सुदुक्करं । लहुं सिघं सिग्घरं जाव मच्चू न मे भवे ॥२७॥ आसायणाकयं पावं लहुं जेण विहुव्वई' । दिव्वं वाससयं जाव तप्पच्छित्तमिमो चरे ॥२८॥ तं तारिसं महाघोरं पायच्छित्तं सयंमई । काउं पत्ते बुद्धस्स सयासम्मी पुणो गओ ॥ २९ ॥
सुइ तत्थ वक्खाणं जाव ताव समागयं । 'पुढवाईणं समारंभं साहू तिविहेण वज्जए' ॥३०॥ हुं (? मिच्छत्ताओ दढं मूढो मुक्कचिंधं स ईसरो । एवं विचितए 'लोए को न ताइं समारभे ॥३१॥ चिट्ठई ताव एसेव पुढवीए निसण्णओ । अग्गीए रद्धयं खाइ जीवियं नो जलं विणा ||३२|| ता किंपि तं समक्खाइ जमेयस्सेव मत्थए । पडई, नो तमण्णो उ सद्दहेज्जा सयण्णओ ॥३३॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
ताठाउ ताव एसेत्थं वरं सो हु गणाहिवो । अहवा सो व एसोव नमे भणिययं करे ||३४|| किं वाऽहवा ममेएहिं सयं धम्मं कमहं । सुहंसुहेण जं लोओ सव्वो वि अणुचिट्ठइ ॥३५॥ न कालो निट्टुरस्सऽज्ज धम्मस्सिइ जाव चितइ । ताव भीमेण सद्देण विज्जू तस्स सिरोवरं ||३६||
१. ला. 'णुरज्जइ ॥ २. ला. अट्ठी ण वज्झई ॥ ३. सं.वा.सु. जाव तं पच्छि° ॥