SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः २८१ इय चिंतिऊण तो सा संझासमयम्मि गेहपडिमाणं । काउं विसिट्ठपूयं पमज्जिउं अह महीवीढं ॥२७॥ गिण्हइ महापइण्णं "जा नवि जिणसासणस्स मालिण्णं । एयं मएऽवणीयं ता न वि पारेमि उस्सग्गं ॥२८॥ जो जिणसासणभत्तो सो देवो होउ मज्झ पच्चक्खो । अवि नवि होइ निरुत्तं एयं चिय अणसणं मज्झ" ॥२९॥ इय जाव खणं एवं काउस्सग्गेण संठिया एसा । ता पयडियदिसियकं निययपहाजालपसरेण ॥३०॥ वरहार-मउड-कुंडल-पलंबपालंबमाणसोहिल्लं ।। देवंगसंवुयंगं पुरओ सा पिच्छए देवं ॥३१॥ सो भणइ 'साविए ! भण, कज्जेणं जेण सुमरिओ अहयं' । तं पेच्छिऊण तुट्ठा भणइ सुभद्दा तयं एवं ॥३२॥ 'जिणसासणाववायं अवणेहि इम' ति जंपियं तीए । तुट्ठो जंपइ देवो "मा सुंदरि ! कुणसु इह खेयं ॥३३॥ नयरीए दुवाराई चउरो वि अहं पभायकालम्मि । ढकिस्सामि न को वि हु उग्घाडिस्सइ तुमं मोत्तुं ॥३४॥ पभणिस्सामि य अहयं जा का वि सई इहऽत्थि नयरम्मि । सा उग्घाडउ दारे चालणिकयदगछडाहिं तु ॥३५॥ उग्घाडिस्ससि ताई तुममेव य नत्थि एत्थ संदेहो" । इय वोत्तूणं तियसो सहसा अइंसणीहूओ ॥३६॥ तओ काउस्सग्गमुस्सारिऊण सा सुभद्दा हद्वतुट्ठा रयणि गमेइ, पभाए य लोगेण जाव उग्घाडिउमाढत्ताणि पउलीकवाडाई ताव महंतेहिं वि पयत्तेहिं न उग्घडंति, भंजिज्जमाणाणि वि न भज्जंति । तओ खणमेत्तेण आउलीहूओ लोगो आरडभेरडीजातो चउप्पयसंघाओ । 'देवविलसियं किं पि एवं ति नाऊण अल्लपडसाडगो धूवकडच्छयहत्थो सपउरो राया विण्णविउ माढत्तो, अवि य 'देवस्स दाणवस्स व जस्सऽवरद्धं अयाणमाणेहिं । सो खमउ अम्ह सव्वं पसायपरमं मणं काउं' ॥३७॥ १. ला. एयं ॥ २. ला. 'डाणि ॥ मूल. २-३६
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy