SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८० मूलशुद्धिप्रकरणम्-द्वितीयो भागः अवि तरइ जले सेलो अविवज्जं भिज्जए तणेणाऽवि । अवि पडइ हिमं जलणे न य एसा चलइ सीलाओ ॥२१॥ अवि जलइ जले जलणो सिल ब्व अवि होज्ज निच्चलो पवणो । अवि निवडइ सिद्धसिला न य एसा चलइ सीलाओ" ॥२२॥ एवंविहं च तव्वयणमायण्णिऊण दूमियचित्ताणि ठियाणि तुण्हिक्काणि सव्वाणि । अण्णया य पविट्ठो खवगमुणी सुभद्दागेहे भिक्खट्ठा । तस्स य पवणपेरियं पविट्ठमच्छिम्मि कणुयं, निप्पडिकम्मसरीरत्तणाओ य नाऽवणीयं मुणिणा । तं च दट्टण चिंतियं सुभदाए 'अहो ! महाणुभावया मुणिस्स जं निप्पडिकम्मसरीरत्तणेणमच्छिकणुगं पि नाऽवणेइ ता जइ एवं एमेव चिट्ठइ तो नियमा अच्छिवि घायं पि करेइ' । तओ भत्तं पयच्छंतीए नियकलालाघवेण जीहग्गेणाऽवणीयं तमेयाए । संकंतो य मुणिणो भालवटे तस्संतिओ चीणपिट्ठतिलओ । अणाभोगजोगओ य न लक्खिओ दोहिं वि सो । ततो चीणपिट्ठतिलयभूसियभालयलं मुणिं तग्गेहाओ निग्गच्छंतं दट्ठण पत्थावो त्ति हरिसियाहिं भणियं जणणि-भगिणीहिं 'पुत्त ! संपयं किमुत्तरं काहिसि ? जइ अम्हाणं ण पत्तियसि तो पेच्छ कहमेयस्स सेयभिक्खुणो भालयले एस से तिलओ संकेतो' ? तओ 'दढो पच्चओ' त्ति निव्वियप्पेण चिंतियमणेण-'अहो ! जइ नाम एसा उभयकुलविसुद्धा विण्णायजिणवयणपरमत्था वि संसारभउव्विग्गा वि धम्मपरा वि एवं ववसइ ता किमेईए उवरि पेमाणुबंधेणं' ति । भाविऊण सिढिलीकओ पेमाणुबंधो । तं च जाणिऊण चितियं सुभद्दाए, अवि य "जं नाम विसयभोगप्पराण संसारमावसंताणं । जायंति कलंकाई तं न हु अच्छेरयं कि पि ॥२३॥ घरवासवावडाए विसयासत्ताए जं महकलंकं । संजायं तं मह माणसम्मि थेवं पि न हु दुक्खं ॥२४॥ जं पुण मह कज्जेणं जायं जिणसासणस्स मालिण्णं ।' ससहरकरधवलस्स वि तं दूमइ माणसं मज्झं ॥२५॥ ता जाव न एयं पवयणस्स मालिण्णमवणियं कह वि । ता मह हिययस्स धिई न होइ जीयंतकाले वि" ॥२६॥ १. ला. खमग ॥ २. ला. 'मच्छिसि ॥ ३. ला. विसयपसत्ताए ।
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy