SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भाग: नियवंसजलयनालो दीणाऽणाहाण कप्पतरुडालो। तस्सऽत्थि गुणविसालो मंती नामेण सगडालो ॥९॥ तस्स वि य थूलभद्दो पुत्तो संजायपयडगुरुसद्दो । आगामियवरभद्दो नित्थिन्नकलागमसमुद्दो ॥१०॥ रूवेणं कंदप्पो गयदप्पो तिजगपयडमाहप्पो । चउविहबुद्धिअणप्पो बहुगुणसस्सोहवरवप्पो ॥११॥ तत्थेव अत्थि वेसा उब्भडसिंगारफारकयवेसा । विण्णायदेसभासा कामुयंजणजणियबहुहासा ॥१२॥ मिउकसिणकुडिलकेसा परिमुणियसमत्थरइगुणविसेसा । वेसियसत्थावासा नामेणं अत्थि उवकोसा ॥१३॥ तीए समं पसत्तो सयडालमहामइस्स वरपुत्तो । भुंजइ भोग अतित्तो बारसवरिसाणि निच्चितो ॥१४॥ अण्णो वि अत्थि तणओ सगडालमहामइस्स कयविणओ । सुयसयलजुओ पणओ रायाईतोससंजणओ ॥१५॥ सिरिओ नाम सुदक्खो अणहऽक्खो निहयसत्तुपडिवक्खो । नंदनिवदेहरक्खो गयऽणक्खो भाविसिवसोक्खो ॥१६॥ एत्तो य दियवरिखो वररुइनामेण अत्थि पत्तट्ठो । परि(डि)वाइजिणणपट्ठो तत्थ पुरे सिट्ठकयचिट्ठो ॥१७॥ सो ओलग्गइ रायं असेससामंतजणियअणुरायं । नवकयवरविन्नाणं अट्ठसएणऽपुणरुत्ताणं ॥१८॥ मिच्छासुयं ति काउं सोऽमच्चो जाव नो पसंसेइ । तुट्ठो वि हु नंदनिवो न देइ से तुट्ठिवरदाणं ॥१९॥ तं नाउं वररुइणा मंतिस्सोलग्गिया वरा भज्जा । तुट्ठाए तीए भणिओ 'भण भट्ट ? पओयणं किं पि' ॥२०॥ तेण वि सा पडिभणिया 'भद्दे ! तह भणसु निययभत्तारं । जह अम्ह चाडुयाइं, पसंसए राइणो पुरओ' ॥२१॥ १. ला. विना ‘सए अपुण ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy