________________
१६२
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
पुत्त ! अहं निव्विणो इमस्स दुहयउरजीवियव्वस्स । ता वेयविहाणेणं चयामि तित्थम्मि नियजीयं ॥ ४५ ॥ ता आणह पसुमेगं मंतविहाणेण जेण पोसेउं । तुम्हाणं दाऊणं पच्छा तित्थम्मि वच्चामि ||४६ ॥ तो तेहिं हरिसिएहिं बलवं सुपमाणओ अओ एक्को । आऊणं बद्धो खट्टाए तस्स पासम्मि ॥४७॥ सो नियदेहं उव्वट्टिऊण भक्खावए तयं सव्वं । थोवेहिं य दियेहेहिं महकुट्ठी छगलओ जाओ ॥४८॥ अभिमंतिऊण य तयं अप्पर पुत्ताण जह इमं पुत्ता ! | वेयविहियं ति काउं भक्खह सह दार - पुत्तेर्हि ॥ ४९॥ तेहि वि सव्वं विहियं कालेणं ते वि रोगिणो जाया । इयरो वि य निग्गंतुं वच्चइ उट्टंकगिरिसिहरं ॥ ५०॥ तत्थ य बहुविहतरुवरकसायपउरे गिरिस्स कुहरम्मि । आकंठं परिपीयं तेण विरिक्को लहुं एसो ॥५१॥ कइवयदियहिं तओ पगुणीहूओ पुणण्णवो जाओ । चितइ 'गिहम्मि गंतुं पेच्छामि ताण जं जायं ॥५२॥ अह आगओ गिहम्मि पुच्छिज्जइ सयण-नगरलोएणं । ' कह एरिसयं देहं संजायं भट्ट ! तुह ? कहसु' ॥५३॥ सो वि हु मायाजुत्तो जंपर 'तुट्ठाए देवयाए इमं । विहियं' इय जंपतो पत्तो निययम्मि भवणम्मि ॥५४॥ जा पेच्छइ ताणि तओ गलंतंकोढेण सडियअंगाणि । पण य 'मज्झ दुव्विणयविलसियं भुज्जए एयं ॥५५॥ तेहि तओ पडिभणियं 'किं तुमए एरिसं कयं कम्मं ?' | सो भणइ 'ऐँवमेयं अन्नस्स कओ इमा सत्ती ? ' ॥५६॥
तं सोडं सव्वो विह नयरजणो भणइ 'कि कयं पाव ? | पियरेण वि होऊणं अच्वंतं निद्दयमकज्जं ? ॥५७॥
१. “अजः” इत्यर्थः ॥ २. सं. वा.सु. 'यहेहिं तारिसओ छ ॥ ३. ला. 'तकुट्टेण ॥ ४. सं.वा.सु. एवमेवं ॥