SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ६ तथा च जं किंचि विदट्ठूणं आसण्णं भयइ महिलिया पुरिसं । लोलाई जओ तीए सविसेसं भोगकरणाई ॥३३१॥ धृत्या दुर्बला=दार्व्यरहिता, तथा च जाण सरीरे निवस कायरभावस्स कारणं कामो । रमणीण ताण हियए दढत्तणं कत्थ संभवइ ? ॥ ३३२ ॥ शठा च = मायाशीला, तथा च वामसहावेणं चिय अंगं कामेण निम्मियं जाण । का भामिणीण ताणं मायासीलत्तणे पुच्छा ? ॥३३३॥ इति पराभिप्राय इति श्लोकार्थः ॥११७॥ उत्तरमाह भण्णए लहुकम्मत्ता इत्थीभावे वि भावओ । अज्जाओ गुणवंताओ सीलवंता बहुस्सुया ॥११८॥ मूलशुद्धिप्रकरणम्-द्वितीयो भागः भण्यते = प्रतिपाद्यते प्रत्युत्तरमिति शेषः, लघुकर्मत्वात् स्त्रीभावेऽपि भावतः= परमार्थतः, आर्यागुणवत्यः शीलवत्यो / बहुश्रुताश्च चकारो गम्यत इति श्लोकार्थः ॥११८॥ यद्येवं तर्हि सिद्धान्तोक्तदोषजालं विरुध्यते । अत आह पुव्वुत्तं दोसजालं तु बहुमुंडाउ दूसमा । सिद्धं सिद्धंतवक्काओ विसेसविसयं तहा ॥ ११९॥ पूर्वोक्तं दोषजालं तु = दोषसङ्घातम्, बहुमुण्डा तु दु:षमा इत्येतस्मात् सिद्धं = प्रतिष्ठितम्, सिद्धान्तवाक्यात्=तदुक्तवचनात् तथा च सिद्धान्तवाक्यम् कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होर्हिति भरहवासे बहुमुंडे अप्पसमणे य ॥३३४॥ कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । पाएण दूसमाए निद्धम्मा निद्दया कूरा ॥ ३३५ ॥ 'विसेसविसयं तह' त्ति विशेषविषयं तथा बाहुल्यगोचरमिति भाव इति ॥ ११९॥ किञ्च १. ला. 'ए विसेससंभोग' ॥ २. ता. 'डाइ दू' ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy