SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११८ मूलशुद्धिप्रकरणम्-द्वितीयो भागः सेट्ठी वि पणमिऊणं उवविठ्ठो राइणो समीवम्मि । . विण्णवइ जोडियकरो 'आएसं देह मे देव !' ॥१२॥ उल्लवइ निवो वि तओ ‘सुकयत्थो तं सि चेव एकोऽत्थ । इय धम्मपउट्ठस्स वि निवस्स वासम्मि वसमाणो ॥१३॥ पालसि अक्खंडं चिय सव्वण्णुपणीयधम्मवररयणं । ता संपइ मह भाया तुमं जओ निच्चलो धम्मे ॥१४॥ अइपावओ त्ति काउं सिक्खं पि हु नेयगिण्हए कहवि । एएण कारणेणं एसो उप्पाडिओ राया ॥९५।। ता को सो तुह लहुओ पुत्तो जामाउओ इमस्सेव । दंसेहि जेण रज्जे ठवेमि एत्थं सहत्थेणं' ॥१६॥ तं निवइवयणमायण्णिऊण सेट्ठी पयंपए 'देव ! । वणियाणं अम्हाणं पओयणं किंच रज्जेण ॥९७|| साहम्मियस्स मज्झं पढमं चिय पत्थणा इमा एक्का । न हु कायव्वा विहला किं बहुणा एत्थ भणिएण ?' ॥९८॥ तो निब्बंधं नाउं सेट्ठी पाडेइ रायचलणेसु । जिणदत्तं सो वि तयं निरूवए अंगुवंगेसु ॥९९॥ बत्तीसलक्खणधरं अच्चब्भुयरूयजोव्वणसमग्गं । दटुं तुट्ठो राया आभासइ मंति-सामंते ॥१०॥ 'सव्वकलागमकुसलो एसो बत्तीसलक्खणुक्खिन्नो । तुम्हाण होउ राया सज्जह रायाभिसेयं से' ॥१०१॥ वयणाणंतरमेव य रायभिसेसो जणेण उवठविओ । ता विजयसेणराया अहिसिंचइ तं महीनाहं ॥१०२।। एवं सुत्थं काउं, राया निययम्मि जाइ रज्जम्मि । जिणदत्तो वि हु जाओ, पुहइवई निग्गयपयावो ॥१०३।। एवं च विलसमाणाणं जंति वासरा । अण्णया य भणियं संतिसिरीए-'नाह ! संपयंपयट्टेसु विसेसेणसुधम्माणुट्ठाणं, विहेसु जिणसासणस्सुन्नई, संबोहेसु सव्वं पि नियजणवयनिवासिजणं, कारावेहि य समत्थगामागर-नगर-खेड-कब्बड-मडंब-दोणमुहेसुं १. ला. सकयत्थो ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy