________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
१०९ पइदियह एक्केकं णियगोत्तदेवयाए चामुंडाए पसुं, तप्पेइ मज्जेणं, पियइ सयं पि अणवरयं । एवं च तस्स राइणो तीए देवीए संह भोए भुंजमाणस्स समुप्पण्णा एगा धूया । तीए य गब्भत्थाए उवसामिया मारि ति अओ पइट्ठावियं से नाम संतिमइ त्ति । सा य पवड्डमाणा जाया सव्वगुणनिहाणं, अवि य
लज्जालुया विणीया पसंतचित्ता सुरूवसंपन्ना । दढसीलसत्तजुत्ता पियंवया गव्वपम्मुक्का ॥७॥ दक्खा मायारहिया सुसोहिया सव्वसोयसंजुत्ता ।
सोहग्गभग्गकलिया कि बहुणा ? सव्वगुणनिलया ॥८॥
इओ य अत्थि तम्मि चेव नयरे धणवई नाम सेट्ठी । सो य मिच्छत्तमोहियमई, अवि य
मिच्छत्तमोहियमई सो पावो घोररुद्दपरिणामो ।
अण्णो वि तत्थ सेट्ठी जिणपालो नाम विक्खाओ ॥९॥ अवि य
सम्मत्तनाणकलिओ पंचाणुव्वय-गुणव्वयसमग्गो । जिणसाहुपायपंकयभसलो दीणाइदाणरओ ॥१०॥ साहम्मियपडिवत्तीपडिहत्थो सच्छचित्तयाजुत्तो । जीवाइपयत्थविऊ किं बहुणा ? सव्वगुणठाणं ॥११॥ तस्स य जसमइनामा भज्जा तीए य सगुणकलिया । चत्तारि सुया जाया इमेहिं नामेहिं सुपसिद्धा ॥१२॥ जिणदेवो जिणचंदो जिणेसरो तहय होइ जिणदत्तो । सव्वकलागमकुसला सव्वो वि जिणिदधम्मरया ॥१३॥ अह सो वि चंडपुत्तो जिणवरधम्मस्स सुट्ठ पडणीओ । न सहइ जत्ताईयं कीरतं जिणवरघरेसु ॥१४॥ एवं सव्वो वि जणो पडणीओ मज्ज-मंसकयलोलो ।
सच्चमिणं आहाणं जह राया तह पया होइ ॥१५॥
तओ तेण जिणपालसेट्ठिणा भणिओ सो राया जहा-देव ! न जुत्तं तुम्हाण एवंविहं असमंजसं चेट्ठिउं, अवि य
१. सं.वा.सु. सह विसए भुं ॥