________________
१०८
मूलशुद्धिप्रकरणम्-द्वितीयो भागः [३९: चण्डपुत्राख्यानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे लच्छिमंदिरं नाम नयरं । जत्थ य तुंगाई देवकुलाइं कुलपुत्तयकुलाई च, विमलाइं धवलहराई सप्पुरिसचरियाइं च, सिणेहसाराओ वीहीओ सज्जणपीईओ य, सहावगंभीर्राओ बाहिं वावीओ, घरे परिहाओ. घरिणीओ य; रयणरेहिराओ पायारगोउरभित्तीओ विलासिणीओ य त्ति ।
अवि यनिज्जियरइरूवाओ नारीओ जत्थ पुरिसवग्गो वि । जियमयणरूवसोहो कि बहुणा एत्थ भणिएण ? ॥१॥ जं जं चिय रमणीयं तं तं सव्वं पि तत्थ संभवइ । नीसेसनयरसोहासमुदयसारेण घडियं व ॥२॥ तत्थ य राया दरियारिकुंभिकुंभयडदारणमयारी । सयलकलापत्तट्ठो नामेणं अत्थि हु जियारी ॥३॥ सयलं तेउरसारा तारा नामेण पणइणी तस्स । तीसे य अत्थि पुत्तो नामेणं चंडपुत्ते त्ति ॥४॥
सो य सहावेणं चेव चंडो निद्दओ निदक्खिन्नो परावयारी पभूयसत्तसंताणविणासणबद्धचित्तगत्तो, अवि य
नीसेसदोसनिलओ समत्थसत्ताण मारणसयण्हो । विसपायवो व्व वड्डइ सो कुमरो चंडपुत्तो त्ति ॥५॥
परिणाविओ य समाणरूव-जोव्वण-लावण्ण-गुणसमण्णियं चंडसिरि नाम दारियं । सा य भत्तुणोऽणुरूवगुणा, अवि य__कूरा पयंडचित्ता जियवहनिरया य भीसणसहावा । .
महु-मज्ज-मसलोला सिक्खियबहुसाइणीमंता ॥६॥
ताणं च एगसहावत्तणओ परोप्परमणुरत्तचित्ताणं कालो परिगलइ । अण्णया य नियआउक्खएण पंचत्तमुवगओ राया । तओ मंति-महामंति-सामंताइएहिं सो चेवाऽभिसित्तो रज्जे । जाओ पयंडसासणो नरवई । तओ रज्जसिर परिवालेमाणो रमेइ आहेडयं, जंपए अलियं, गिण्हए अदत्तं, सेवए परकलत्तं, करेइ अपरिमियपरिग्गहं, भुंजए रयणीए, देइ य
१. सं.वा.सु. 'रायो परिहाओ घरिणीओ य ॥ २. ला. “यलदा ॥