SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अह सुंदरीए दीहुउण्ह-मुक्कनिस्सासतरलियगिराए । सोगवसमउलियऽच्छीए, जंपियं भो महासत्त! वसणपरंपरनिव्वत्तणेक्क-पडुविहिविहाणवसगाए । मज्झ पउत्तीए अलं, इमाए दुहणिवहहेऊए आवइगया वि उत्तम-कूलप्पसूयत्तणेण नो एसा। साहिस्सइ नियवत्तं ति, चितिऊणं महीवइणा अणणइऊणं मंजल-गिराहिं नीया कहं पिनियगेहे। काराविया य गाढो-वरोहओ भोयणाऽऽइविहि मणवंछियं च सव्वं, संपाडइ तीए मेइणीनाहो । अणुरागेणं सप्पुरिस-वित्तिभावेण य सया वि सम्माणदाणसप्पणय-संकहारंजिय त्ति मुणमाणो । महुरगिराए नरेंदो, एगंते सुंदर भणइ ससिमुहि! सरीरमणनि-व्वुइहरं पुव्वकालवुत्तंतं । मोत्तूण मए सद्धि, जहिच्छियं भुंज विसयसुहं पइदिणसोगोवहया, सुकुमारा सुयणु ! तुज्झ कायलया। दीवयसिहोवतत्ता, मालतिमाल व्व पमिलाइ न य सुयणु! जोव्वणं पव्व-णिदुबिंबं व जणमणाऽऽणंदं । सोगविडप्पकडप्पु-प्पीडियमुवचिणइ सोहग्गं अच्चंतसंदरं पि हु, मणोऽभिरामं पि भुवणदुलहं पि। पन्भटुं नटुं वा, वत्थु सोइंति नो कुसला ता होउ भूरिभणिएण, कुणसु मह पत्थणं तुमं सहलं । पत्थावुचियपवित्तीए, चेव जत्तं कुणंति बुहा अच्चन्तकण्णकडुयं, अस्सुयपुव्वं च तीए सोच्चमं । वयभंगभयवसट्टाए, गाढदुक्खाऽऽउलमणाए भणियं भो नरपुंगव!, सुकुलपसूयाण जणपसिद्धाण । नयमग्गदेसगाणं, तुम्हारिसपवरपुरिसाण अच्चन्तमऽणुचियं उभय-लोगविद्धंसणेक्कपडुयं च। पररमणिरमणमेयं, अवजसपडहो तिहुयणे वि रण्णा पयंपियं कमल-वयणि! चिरपुण्णनिवहउवणीयं । रयणनिहिमऽणुसरंतस्स, होज्ज किं दूसणं मज्झ तो नरवइनिरुवक्कम-निब्बंधं मुणिय तीए पडिभणियं । जइ एवं ता नरवर!, चिरगहियाऽभिग्गहो जाव पुज्जइ ता पडिवालेसु, मज्झ तं केत्तियं पि नणु कालं । पच्छा य तुज्झ वंछा-ऽणुरूवमऽहमाऽऽचरिस्सामि एवं सोच्चा तुट्ठो, भूमिवई नट्टखेड्डमाऽऽईणि। चित्तविणोयऽत्थं से, दरिसाविन्तो गमइ कालं अह पुव्वभणियनंदो, वानरभावेण वट्टमाणो सो । गहिओ मक्कडखेड्डा-वगेहि उचिओ त्ति काऊण नट्टाइबहुकलाओ, सिक्खवियो पइपुरं पि दंसित्ता । ते पुरिसा तं घेत्तुं, समागया सिरिपुरे कहवि खेल्लावित्ता पइमंदिरं च, ते रायमंदिरम्मि गया। पारद्धो य तर्हि सो, पणच्चिउं सव्वजत्तेण अह नच्चंतेण कहिं पि. संदरी रायसंनिहिनिसण्णा। दिवाणेणं चिरपणय-भाववियसंतनेतेण कत्थ मए दिट्ठयं ति, चिंतयंतेण तेण पुणरुत्तं । जाई सरिया नाओ, सव्वो च्चिय पुव्वचित्तंतो तो परमं निव्वेयं, समुव्वहंतेण चिन्तियं तेण । हा! हा! अणत्थनिहिणो, धिरत्थु संसारवासस्स जेण तहाविहनिम्मल-विवेयजुत्तो वि धम्मरागी वि। अणुसमयसमयसंसिय-विहिणाऽणुट्ठाणकारी वि तह बालमरणवसओ, विसमदसं एरिसिं समणुपत्तो। तिरियत्ते वटुंता य, संपयं किं करेमि अहं अहवा किमऽणेण विचिंतिएण, इय अवसराऽणुरूवं पि। पकरेमि धम्मकम्मं, पज्जत्तं जीवियव्वेण इय सो परिभावंतो, सुढिओ त्ति मुणित्तु तेहिं पुरिसेहि। नीओ सट्ठाणम्मि उ, तेणं पुण अणसणं गहियं पंचपरमेट्ठिमंतं, अणुसुमरंतो य सुद्धभावेण । मरिऊणं उववण्णो, दिव्वो देवो महिड्डियो ओहिवसमुणियचिरवइ-यरो य अवयरिय बोहइ नरिंदं । सुंदरिमऽवि सूरीणं, अप्पइ पव्वज्जगहणऽत्थं इय तिरियत्तगयस्स वि, पंडियमरणं पणामइ जीयस्स। सुगइपुरपरमरज्जं, निरवज्जं भणियजुत्तीए किचआजम्मं पि करित्ता, कडमदं रइयपावपब्भारं। पच्छा पंडियमरणं, लहिऊण य सुज्झए जीवो संसाररण्णपडिओ, अणाऽऽइजीवो न ताव उत्तरइ । जाव न पंडियमरणं, अपत्तपुव्वं इहं लहइ पंडियमरणेण मया, तेणेव भवेण केई सिझंति । केई पुण देवलोए, गंतूण इहाऽऽगया सन्ता सावयकुलेसु जम्मं, पावित्ता सुचिरचरियसामण्णा । पंडियमरणेण मया, सिज्झंति भवम्मि तइयम्मि नारयतिरियविवज्ज, सुमणुयदेवेसु विलसमाणा वि। अट्ठभवऽब्भन्तरओ, पंडियमरणेण सिझंति तत्थ य गिही मुणी वा, निज्जंतुपएससंठियो विहिणा। उद्धरियसव्वसल्लो, वज्जियनीसेसआहारो ॥३६७९ ॥ ॥३६८०॥ ॥३६८१॥ ॥ ३६८२॥ ॥ ३६८३॥ ॥ ३६८४॥ ॥ ३६८५ ॥ ॥ ३६८६ ॥ ॥३६८७॥ ॥३६८८॥ ॥३६८९ ॥ ॥३६९०॥ ॥ ३६९१॥ ॥ ३६९२॥ ॥ ३६९३॥ ॥३६९४ ॥ || ३६९५ ॥ ॥ ३६९६॥ । ||३६९७॥ ॥ ३६९८॥ ॥ ३६९९ ॥ ॥ ३७००॥ ॥ ३७०१ ॥ ॥ ३७०२॥ ॥ ३७०३॥ ॥ ३७०४॥ ॥ ३७०५ ॥ ॥३७०६॥ ॥ ३७०७॥ ॥३७०८॥ ॥ ३७०९॥ ॥ ३७१०॥ ॥ ३७११॥ ॥३७१२॥ ॥३७१३॥ ॥ ३७१४ ॥ ॥३७१५ ॥ १०७
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy