SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ देव-गुरु-धर्मशुद्धिद्वारम् अथ सांप्रतं भरतक्षेत्रे साक्षाज्जिनाभावे गुरुतत्त्वशुद्धेर्देव-धर्मतत्त्वयोः शुद्धिर्भवतीति प्रथमं गुरुतत्त्वशुद्धिमाश्रित्याह - तत्त्वेषु सर्वेषु...इति., व्याख्या- हे आत्मन् ! सर्वेषु तत्त्वेषु, गुरुः प्रधानंमुख्यं तत्त्वं वर्त्तते, हि यस्माद्धेतोः, हितायेति हितार्थाः, हितार्थाश्च ते धर्माश्च हितार्थधर्माः, तस्य गुरोरुक्तिः - वचनं तदुक्तिः, तया साध्याः - साधनीया वर्तन्ते, तमेव गुरुमितिहेतोरपरीक्ष्य-परीक्षां विनैव श्रयन् सन् त्वं मूढो मूर्खो धर्मे प्रयासान् वृथैव कुरुषे तेन गुरुं परीक्ष्य गृहाणेति ।।१२.१ ।। धनवि . - [३१४] भवी न धर्मैरविधिप्रयुक्तैर्गमी शिवं येषु गुरुर्न शुद्धः । रोगी हि कल्यो न रसायनैस् तैर्-येषां प्रयोक्ता भिषगेव मूढः ।।१२.२।। . - अथ गुरुसदोषतायां धर्मस्यापि सदोषता भवतीत्याह २११ 'भवी' इति, अविधिप्रयुक्तैः वितथाचरणप्रयोगवद्भिर् धर्मैः - दानादिकैर्, भवीप्राणी शिवं-मोक्षं न गमी-न गमनशीलो भवतीति, येषु धर्मेषु गुरुः शुद्धो-निर्दोषो नास्ति; अत्र दृष्टान्तमाह- हि यतः कारणाद् रोगी-आतुरस्, तैः रसायनैःऔषधविशेषैर्न कल्यो - नीरोगो न भवति, येषां रसायनानां प्रयोक्ता-उपदेष्टा भिषगेव-वैद्य एव मूढः-अज्ञानोऽस्तीत्यन्वयः । अत्र संसारि - रोगिणोर्, धर्म-रसायनयोर्, गुरु- भिषग्वरयोः परस्परं दृष्टान्त - दान्तिकयोजना कार्येति भावः ।।१२.२।। रत्न. - अथ गुरावशुद्धे धर्मोऽप्यशुद्ध एवेत्याह भवी न धर्मैः..इति., व्याख्या-भवी - संसारी जीवः, अविधिकृतैर्धर्मैर् हेतुभिः शिवं-मोक्षं न गमी-न गमनशीलः येषु धर्मेषु गुरुरुपदेष्टा शुद्धो-दोषरहितो नास्ति, एतदेव दृष्टान्तयति - हि यस्मात् कारणाद् रोगी तैः रसायनैः कल्यो १. साक्षाद् भाव जिना० मु० । २. मूलेऽपि 'मूढो' इति पाठः । ३. धर्मे प्र० मु० । , -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy