________________
श्रीअध्यात्मकल्पद्रु
इत्यमुना प्रकारेणानन्तरोक्तम् । शास्त्रैः- लक्षणया शास्त्रवचनैः शास्त्रश्रवणैर्वा, अवधेहि-सम्यग् जानीहीत्यर्थः, येन नारक - तिर्यगादिदुःखानुभव-कारणसम्यग्ज्ञानेन, ते तव विषयेषु-दुर्गतिकारणेषु शब्दादिषु तृष्णा- गार्ध्यं निवर्त्तते विरमतीत्यर्थः, च पुनर्येन सम्यग्ज्ञानेन पापप्रचयात्-पापपुष्टिकरणाद् बिभेषि-त्वं भयमधिगच्छसीति ।।६.४।।
८८
रत्न. - अथ विशेषदर्शनमेवाह
नारक-1
भुङ्क्ते कथम् इति., व्याख्या - हे आत्मन् ! त्वं शास्त्रैः- शास्त्राध्ययनैरित्यर्थः इत्यधेहि- अवधानं कुरु, सावधानो भवेत्यर्थः । इतीति किं ? - देही- देहवान् क- तिर्यगादिदुःखानि कथं भुङ्क्ते ? महता कष्टेन भुङ्क्ते इत्यर्थः, आदिशब्देनातिपापप्रकृत्युदयवन्मनुष्यदुःखानामपि ग्रहणम्, येन-शास्त्रैः कृत्वा अवधानेन विषयेषु पञ्चसु तृष्णा-लौल्यं निवर्त्तते च पुनः, येन पापस्य प्रचयात्समूहाद् बिभेषि-भयं प्राप्नोषीति ।।६.४।।
1
—
-
[१३८] गर्भवासनरकादिवेदनाः, पश्यतोऽनवरतं श्रुतेक्षणैः । नो कषायविषयेषु मानसं,
श्लिष्यते बुध ! विचिन्तयेति ताः ।।६.५।।
धनवि . – अनन्तरोक्तमेवार्थं प्रकारान्तरेण दर्शयन्नुपदिशति
"
‘गर्भवास' इति—अनवरतं - निरन्तरं श्रुतेक्षणैः- शास्त्ररूपलोचनैर्गर्भवासनरकादिवेदनाः पश्यतो-विलोकयतः, तव मानसं चित्तं, कषाय-विषयेषु नो श्लिष्यते-नैवा-ऽऽलिङ्गतीत्यर्थः । अत्र गर्भवासवेदनास्वरूपसूचिके इमे गाथे
[१३९] सूईहिं अग्गिवण्णाहिं, संभिन्नस्स निरंतरं ।
१. ० वालिम्पती० मु० । २. 'भवे' मु० ।
1
-
जारिसं गोयमा ! दुक्खं, गब्भे अट्ठगुणं तेओ ।।[ ]||